SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ३६४ अणुओगदाराई पायवेहम्मे सव्ववेहम्मे ॥ ५४४. से किं तं किंचिवेहम्मे ? किं चिवेहम्मे-जहा सामलेरो न तहा बाहुलेरो, जहा बाहु लेरो न तहा सामलेरो । से तं किं चिवेहम्मे॥ ५४५. से किं तं पायवेहम्मे ? पायवेहम्मे-जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो । से तं पायवेहम्मे ॥ ५४६. से किं तं सव्ववेहम्मे ? सव्ववेहम्मे ओवम्म नत्थि, तहा वि 'तस्स तेणेव ओवम्म' कीरइ, जहा-नीचेण नीचसरिसं कयं, 'काकण कागसरिसं कयं, साणेण साणसरिसं कयं" । से तं सव्ववेहम्मे । से तं वेहम्भोवणीए । से तं ओवम्मे ।। ५४७. से किं तं आगमे ? आगमे दुविहे पण्णत्ते, तं जहा—लोइए लोगुत्तरिए य ॥ ५४८. से किं तं लोइए आगमे ? लोइए आगमे-जण्णं इमं अण्णाणिएहि मिच्छदिट्ठीहि सच्छंदबुद्धि-मइ-विगप्पियं,तं जहा—१. भारहं २. रामायणं ३,४. हंभीमासुरुत्तं ५. कोडिल्लयं ६. घोडमुहं ७. सगभद्दियाओ ८. कप्पासियं ६. नागसुहुमं १०. कणगसत्तरी ११. वेसियं १२. वइसेसिय १३. बद्धवयणं १४. काविलं १५. लोगायतं १६. सद्वितंतं १७. माढरं १८. पुराणं १६. वागरणं २०. नाडगादि । अहवा बावत्तरिकलाओ° चत्तारि वेया संगोवंगा । से तं लोइए आगमे ॥ ५४६. से किं तं लोगत्तरिए आगमे" ? लोगुत्तरिए आगमे-जण्णं इमं अरहतेहिं भगवंतेहि उप्पण्णनाणदंसणधरेहिं 'तीय-पप्पण्णमणागयजाणएहिं सव्वण्णाहिं सव्वदरिसीहिं तेलोक्कचहिय-महिय-पूइएहिं'' पणीयं दुवालसंगं गणिपिडगं, तं जहा–१. आयारो •२. सूयगडो ३. ठाणं ४. समवाओ ५. वियाहपण्णत्ती ६. नायाधम्मकहाओ ७. उवासगदसाओ ८. अंतगडदसाओ ६. अणुत्तरोववाइयदसाओ १०. पण्हावागरणाई ११. विवागसुयं° १२. दिट्ठिवाओ । से तं लोगुत्तरिए आगमे ॥ १. ४ (क, ख, ग)। ६. X (क, ख, ग)। '. तस्स तेण (क); तेणेव तस्स (ख, ग) । ७. अण्णाणीहिं (क)। ३. रोवम्म (ग)। ८. मिच्छादिट्रिएहिं (ख, ग)। ४. दारुणं दाससरिसं कयं कागेण कागसरिसं कयं ६. सं० पा०-रामायणं जाव चत्तारि । साणेण साणसरिसं कयं पाणेणं पाणसरिसं १०.४ (ख, ग)। कयं (ख, ") । चुणों 'पाणेण पाणसरिसं कयं' ११.४ (ख, ग)। एतद् उदाहरणं प्रथमं व्याख्यातमस्ति । १२. अत्र 'क' प्रतौ संक्षिप्तपाठोस्ति-भगवंतेहि 'ख, ग' प्रत्योश्च 'पाणेण पाणसरिसं कयं जाव पणीयं । इति अन्तिममस्ति । इत्यनूमीयते 'पाणेण १३. तीतपच्चुप्पन्नमनागतजाणएहिं तिलुक्कवहियपाणसरिसं कयं' अस्यैव उत्तरकाले सरलीकृतं महियपूइएहि सव्वणहिं सव्वदरिसीहिं रूपं 'नीचेण नीचसरिसं कयं' विद्यते । केषु (ख, ग)। चिदादशेष रूपद्वयमपि लिखितं लभ्यते । १४. सं० पा०-आयारो जाव दिद्विवाओ। ५. द्रष्टव्यम्-सू० ४६, ५० । १५. ४ (क, ख, ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy