SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ३७८ अणुओगदाराई सरविमाणाणं भंते ! देवाणं० गोयमा ! जहन्नेणं चउभागपलिओवम, उक्कोसेणं पलिओवमं वाससहस्समभहि । सूरविमाणाणं भंते ! देवीणं' गोयमा ! जहन्नेणं चउब्भागपलिओवम, उक्कोसेणं अद्धपलिओवमं पंचहि वाससतेहिमब्भहि। गहविमाणाणं भंते ! देवाण० गोयमा ! जहन्नेणं चउब्भागपलिओवम, उक्कोसेणं पलिओवमं । गहविमाणाणं भंते ! देवीण गोयमा ! जहन्नेणं चउब्भागपलिओवम, उक्कोसेणं अद्धपलिओवम । नक्खत्तविमाणाणं भंते ! देवाणं० गोयमा ! जहन्नेणं चउभागपलिओवमं, उक्कोसेणं अद्धपलिओवमं । नक्खत्तविमाणाणं भंते ! देवीणं० गोयमा ! जहन्नेणं चउब्भागपलिओवमं, उक्कोसेणं सातिरेगं चउब्भागपलिओवमं ।। ताराविमाणाणं भंते ! देवाणं० गोयमा ! जहन्नेणं सातिरेगं अट्ठभागपलिओवमं, उक्कोसेणं चउभागपलिओवमं । ताराविमाणाणं भंते ! देवीणं केवइ कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं अट्रभागपलिओवम, उक्कोसेणं साइरेगं अट्ठभागपलिओवमं । वेमाणियाणं भंते देवाणं केवतिअं कालं. गोयमा ! जहन्नेणं पलिओवमं, उक्कोसेणं तेत्तीसं सागरोवमाई: वेमाणियाणं भंते ! देवीणं केवतिअं कालं ठिती पण्णता? गोयमा ! जहन्नेणं पलिओवमं, उक्कोसेणं पणपण्णं पलिओवमाई । सोहम्मे णं भंते ! कप्पे देवाणं० गोयमा ! जहन्नेणं पलिओवम, उक्कोसेणं दो सागरोवमाइं । सोहम्मे णं भंते ! कप्पे परिग्गहियदेवीणं (ग. देवीणं) गोयमा ! जहन्नेणं पलिओवमं, उक्कोसेणं सत्त पलिओवमाइं । 'सोहम्मे णं अपरिग्गहियदेवीणं० गोयमा ! जहन्नेणं पलिओवमं, उक्कोसेणं पण्णासं पलिओवमाइं"। १. 'ग' प्रती नास्ति । ईसाणे णं भंते ! कप्पे देवाणं० गोयमा ! जहन्नेणं साइरेगं पलिओवमं, उक्कोसेणं साइरेगाइं दो सागरोवमाइं। ईसाणे णं भंते ! कप्पे परिग्गहियदेवीणं (ग. देवीणं) गोयमा ! जहन्नेणं साइरेगं पलिओवम, उक्कोसेणं नव पलिओवमाइं । 'ईसाणे णं भंते ! कप्पे अपरिग्गहियदेवीणं० गोयमा ! जहन्नेणं साइरेगं पलिओवम, उक्कोसेणं पणपण्ण पलिओवमाइं"।१-'ग' प्रतौ नास्ति । सणंकुमारे णं भंते ! कप्पे देवाणं० गोयमा ! जहन्नेणं दो सागरोवमाई, उक्कोसेणं सत्त सागरोवमाइ । माहिदे णं भंते ! कप्पे देवाणं० गोयमा ! जहन्नेणं साइरेगाइं दो सागरोवमाइं, उक्कोसेणं साइरेगाई सत्त सागरोवमाई । बंभलोए णं भंते ! कप्पे देवाणं० गोयमा ! जहन्नेणं सत्त सागरोवमाइं उक्कोसेणं दस सागरोवमाइं। एवं कप्पे कप्पे केवतिअं कालं ठिती पण्णत्ता ? गोअमा! एवं भाणिअव्वं । लंतए जहन्नेणं दस सागरोवमाइं, उक्कोसेणं चउद्दस सागरोवमाई । महासुक्के जहन्नेणं चउद्दस सागरोवमाइं, उक्कोसेणं सत्तरस सागरोवमाइं। सहस्सारे जहन्नेणं सत्तरस सागरोवमाइं, उक्कोसेणं अटारस सागरोवमाइं। आणए जहन्नेणं अट्ठारस सागरोवमाइं, उक्कोसेणं एगूणवीसं सागरोवमाई। पाणए जहन्नेणं एगूणवीसंसागरोवमाइं उक्कोसेणं वीसं सागरोवमाई। आरणे जहन्नेणं वीसं सागरोवमाई. उक्कोसेणं एक्कवीसं सागरोवमाइं । अच्चुए जहन्नेणं एक्कवीसं सागरोवमाइं, उक्कोसेणं बावीसं सागरोवमाइं। हेद्विमहेट्टिमगेवेज्जविमाणेसु णं भंते ! देवाणं केवतिअं कालं ठिती पण्णता ? गोयमा ! जहन्नेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy