SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ अणुओगदाराई ३७६ ४३४. से किं तं खेत्तपलिओवमे ? खेत्तपलिओवमे दुविहे पणात्ते, तं जहा-सुहुमे य वाव हारिए य॥ ४३५. तत्थ णं जेसे सुहुमे से ठप्पे ॥ ४३६. तत्थ णं जेसे वावहारिए : से जहानामए पल्ले सिया-जोयणं आयाम-विक्खंभेणं, जोयणं 'उड्ढं उच्चत्तेणं", तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले'गाहा एगाहिय-बेयाहिय-तेयाहिय, उक्कोसेणं सत्तरत्तपरूढाणं । सम्मठे सन्निचिते, भरिए वालग्गकोडीणं ॥१॥ से णं वालग्गे नो अग्गी डहेज्जा', 'नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलि विद्धसेज्जा, नो पूइत्ताए हव्वमागच्छेज्जा। जे णं तस्स आगासपएसा तेहिं वालग्गेहि अप्फुन्ना, तओ णं समए-समए एगमेगं आगासपएसं अवहाय जावइएणं कालेणं से पल्ले ‘खीणे 'नीरए निल्लेवे निट्ठिए" भवइ । से तं वावहारिए खेत्तपलिओवमे । बावीसं सागरोवमाइं, उक्कोसेणं तेवीसं सागरोवमाई । हेट्टिममज्झिमगेवेज्जविमाणेसु णं भंते ! देवाणं० गोयमा ! जहन्नेणं तेवीसं सागरोवमाइं, उक्कोसेणं चउवीसं सागरोवमाई । हेट्ठिमउवरिमगेवेज्जविमाणेसु ण भंते । देवाणं० गोयमा ! जहन्नेणं चउव्वीसं सागरोवमाइं, उक्कोसेणं पणवीसं सागरोवमाइं। मज्झिमहेट्रिमगेवेज्जविमाणेसु णं भंते ! देवाणं० गोयमा ! जहन्नेणं पणवीसं सागरोवमाई, उक्कोसेणं छब्बीसं सागरोवमाइं।मज्झिममज्झिमगेवेज्जविमाणेसु णं भंते ! देवाणं० गोयमा ! जहन्नेणं छब्बीसं सागरोवमाइं, उक्कोसेणं सत्तावीसं सागरोवमाइं। मज्झिमउवरिमगेवेज्जविमाणेसु णं भंते ! देवाणं० गोयमा ! जहन्नेणं सत्तावीसं सागरोवमाइं, उक्कोसेणं अठ्ठावीसं सागरोवमाई । उवरिमहेट्रिमगेवेज्जविमाणेसु णं भंते ! देवाणं० गोयमा ! जहन्नेणं अदावीसं सागरोवमाई, उक्कोसेणं एगूणतीसं सागरोवमाई । उवरिममज्झिमगेवेज्जविमाणेसु णं भंते ! देवाणं० गोयमा ! जहन्नेणं एगूणतीसं सागरोवमाइं, उक्कोसेणं तीसं सागरोवमाइं। उवरिमउवरिमगेवेज्जविमाणेसू णं भंते ! देवाणं० गोयमा ! जहन्नेणं तीसं सागरोवमाइं, उक्कोसेणं एक्कतीसं सागरोवमाइं। विजयवेजयंतजयंतअपराजितविमाणेसु णं भंते ! देवाणं केवतिअं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं एक्कतीसं सागरोवमाई, उक्कोसेणं तेत्तीसं सागरोवमाई। सव्वसिद्ध णं भंते ! महाविमाणे देवाणं केवतिअं कालं ठिती पण्णत्ता ? गोयमा ! अजहन्न मणुक्कोसं तेत्तीसं सागरोवमाइं । १. अत: 'पूइत्ताए' पर्यन्तं 'क' प्रतौ 'जाव' इति ५. सं० पा०-डहेज्जा जाव नो। पदं विद्यते । ६. सं० पा०-खीणे जाव निट्ठिए । २. उव्वेहेणं (ख, ग)। ७. जाव परिनिट्ठिए (क)। ३. ४ (क)। ८. अतः 'पण्णविज्जइ' पर्यन्तं 'क' प्रतौ संक्षिप्त४. सं० पा-तेआहिअ जाव भरिए । पाठोस्ति-खेत्त जाव पण्णविज्जइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy