SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ अणुओगदाराई ३७७ उक्कोसेण वि अंतोमुत्तं । पज्जत्तगसंमुच्छिमभुअपरिसप्पथलयरपंचिदिअ जाव गोयमा । जहन्नेणं अंतोमुहत्तं, उक्कोसेणं बायालीसं वाससहस्साई अंतोमुत्तुणाई। गब्भवक्कंतियभुअपरिसप्पथलयरपंचिंदिअ जाव गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुव्व कोडी। अपज्जत्तयगब्भवक्कंतिअभुअपरिसप्पथलयरपंचिंदिय जाव गोयमा ! जहन्नेण वि अंतोमुहुत्तं, उक्कोसेण वि अंतोमुत्तं । पज्जत्तयगब्भवक्कंतिअभुअपरिसप्पथलयरपंचिदिअ जाव गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं पुवकोडी अंतोमुहुत्तूणा। खहयरपंचिंदिय जाव गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं पलिओवमस्स असं खिज्जतिभागो । संमुच्छिमखहयरपंचिदिअ जाव गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं बावत्तरि वाससहस्साई। अपज्जत्तयसंमूच्छिमखहयरपंचिदिअ जाव गोयमा ! जहन्नेण वि अंतोमूहत्तं, उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तगसंमुच्छिमखयरपंचिदिअ जाव गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बावतरि वाससहस्साइं अंतीमुहत्तणाई। गब्भवक्कंतिअखहयरपंचिदिय जाव गोयमा ! जहन्नेणं अंतोमहत्तं, उक्कोसेणं पलिओवमस्स असंखिज्जइभागो । अपज्जत्तगगब्भवतिअखहयरपंचिदिअ जाव गोयमा ! जहन्नेण वि अंतोमहत्तं, उक्कोसेण वि अंतोमुहत्तं । पज्जत्तगगब्भवक्कंतिअखहयरपंचिदिअतिरिक्खजोणियाणं भंते ! केवइअं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं अंगोमुहत्तं, उक्कोसेणं पलिओवमस्स असं खिज्जइभागो अंतोमुहत्तणो । एत्थ एएसि संगहणिगाहाओ भवंति, तं जहा समुच्छिमे पुव्वकोडी, चउरासीइं भवे सहस्साई । तेवण्णा बायाला, बावत्तरिमेव पक्खीणं ॥१।। गब्भम्मि पुव्वकोडी, तिणि अ पलिओवमाइं । परमाउ उरग-भुअपुवकोडी पनिओवमासंखभागो अ॥२॥ मणस्साणं भंते ! केवइअं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं तिण्णि पलिओवमाइं। संमूच्छिममणुस्साणं जाव गोयमा ! जहन्नेण वि अंतोमहत्तं, उक्कोसेण वि अंतोमहत्तं । गब्भवक्कंतिअमणुस्साणं जाव गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं तिण्णि पलिओवमाई । अपज्जत्तयगब्भवतिअमणुस्साणं जाव गोयमा ! जहन्नेणं वि अंतोमुहत्तं, उक्कोसेण वि अंतोमुहुत्तं । पज्जत्तयगब्भवक्कंतिअमणूसाणं भंते ! केवतिअं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं तिण्णि पलिओवमाइं अंतोमुहत्तणाई। वाणमंतराणं भंते ! देवाणं केवतिअं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं पलिओवमं । वाणमंतरीणं भंते ! केवतिअं कालं ठिती पगणता? गोयमा! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं अद्धपलिओवमं । जोतिसियाणं भंते ! देवाणं केवतिअं० गोयमा ! जहन्नेणं सातिरेगं अट्रभागपलिओवम, उक्कोसेणं पलिओवमं वाससतसहस्समब्भहिअं । जोतिसिणीण भंते ! देवीणं० गोयमा ! जहन्नेणं अट्ठभागपलिओवम, उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहि अब्भहि। चंदविमाणाणं भंते ! देवाणं० गोयमा ! जहन्नेणं चउभागपलिओवमं, उक्कोसेणं पलिओवमं वाससतसहस्समब्भहिअं। चंदविमाणाणं भंते ! देवीणं० गोयमा ! जहन्नेणं चउब्भागपलिओवम, उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहि अब्भहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy