________________
अणुओगदाराई
३६७ एगपएसिया सेढी सूईअंगुले । सूई सूईए गुणिया पयरंगुले। पयरं सूईए गुणितं
घणंगुले ॥ ४०७. एएसि णं सूईअंगुल-पयरंगुल-घणंगुलाणं कयरे कयरेहितो अप्पे वा बहुए वा तुल्ले
वा विसेसाहिए वा ? सव्वत्थोवे सूईअंगुले, पयरंगुले असंखेज्जगुणे, घणंगुले
असंखेज्जगुणे" । से तं उस्सेहंगुले ॥ ४०८. से किं तं पमाणंगुले ? पमाणंगुले-एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स अट्ठ
सोवण्णिए कागणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिगरणिसंठाणसंठिए पण्णत्ते । तस्स णं एगमेगा कोडी उस्सेहंगुल विक्खंभा, तं समणस्स भगवओ
महावीरस्स अद्धंगुलं, तं सहस्सगुणियं' पमाणंगुलं भवइ॥ ४०६. एएणं अंगुलपमाणेणं छ अंगुलाई पादो, 'दो पाया विहत्थी'', दो विहत्थीओ
रयणी, दो रयणीओ कुच्छी दो कुच्छीओ धणू, दो धणुसहस्साई गाउयं, चत्तारि
गाउयाइं जोयणं ॥ ४१०. एएणं पमाणंगुलेणं किं पओयणं ? एएणं पमाणंगुलेणं पुढवीणं कंडाणं पातालाणं
भवणाणं भवणपत्थडाणं निरयाणं निरयावलियाणं निरयपत्थडाणं कप्पाणं विमाणाणं विमाणावलियाणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं
१. अप्पाबहुयं जहा आयंगुलस्स (क)। २. जंबूद्वीपप्रज्ञप्तौ (३।१२) 'चउरंगुलप्पमाणमित्तं' इति पाठो विद्यते, तवृत्तिकारः प्रस्तुतसूत्रस्य मतभेदं लक्ष्यीकृत्य यत् समीक्षितं तदित्थमस्ति यत्तु एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स अट्ठसोवण्णिए कागिणीरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिंगरणी संठाणसंठिए पण्णत्ते तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा इति श्री अनुयोगद्वारसूत्र. तवृत्ती च एतानि च मधुरतुणफलादीनि भरतचक्रवत्तिकालसंभवान्येव गृह्यन्ते अन्यथा कालभेदेन वैषम्यसम्भवे काकिणीरत्नं सर्वचक्रिणां तुल्यं न स्यात् तुल्यं चेष्यते इति व्याख्यातं तच्च विचार्यमाणं सम्यगभिप्रायविषयो न भवति यतः सूत्रे उत्सेधांगुलप्रमाणं कागिणीरत्नं भणितं तवृत्तौ च प्रमाणाङ गु- लप्रमाणं उभयमपि प्रवचनसारोद्धारादिना विसंवादियुक्त्यक्षमं च यत्तु चतुरंगुलो मणी पुणेति गाथां व्याख्यानयता श्रीमलयगिरि-
णापि इहाङ गुलं प्रमाणाङ गुलमवगंतव्यं सर्वचक्रवत्तिनामपि काकिण्यादिरलानां तुल्यप्रमाणत्वात् इतिवृहत्संग्रहणीवृत्ती एतदपि प्रागवद् विचारणास्पदमेवेति बहुश्रुतः सम्यक्पर्यालोच्य यथावच्छद्धेयमिति ।। चतुरङ गुलानमाणमात्र नाधिकं न च न्यूनमिति यत्तु 'उस्सेहंगुलाविविक्खंभा' इत्यनुयोगद्वारवचनेन एकाङगुलप्रमाणत्वमुक्तं तद् वाचनाभेदहेतुकं सम्भाव्यते (हीरविजयवृत्ति पत्र २३३ हस्तलिखित)। शान्तिचन्द्रीयवृत्तावपि एष मतभेदश्चचिनोस्ति (पत्र २२६, २२७)। पुण्यसागरवृत्तावपि एषा चर्चा विद्यते (हस्तलिखितवृत्ति पत्र १०१)। ३. सहस्सगुणं (ख, ग, चू, हे)। ४. लगभइ (क)। ५. दुवालस अंगुलाई विहत्थी (ख, ग)। ६. वलीणं (ख, ग)। ७. वलीणं (ख, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org