________________
३६८
अणुओगदाराई पब्भाराणं विजयाणं वक्खाराणं वासाणं 'वासहराणं पव्वयाणं" वेलाणं वेइयाणं दाराणं तोरणाणं दीवाणं समुदाणं आयाम-'विक्खंभ-उच्चत्त-उव्वेह-परिक्खेवा
मविज्जति ॥ ४११. से समासओ तिविहे पण्णत्ते, तं जहा--सेढीअंगुले पयरंगुले घणंगुले। असंखेज्जाओ
जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पयरं, पयरं सेढीए गुणियं लोगो, संखेज्जएणं लोगो गुणितो संखेज्जा लोगा, असंखेज्जएणं लोगो गुणितो असंखेज्जा
लोगा। ४१२. 'एएसि णं सेढीअंगल-पयरंगल-घणंगलाणं कयरे कयरेहितो अप्पे वा बहुए वा
तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सेढीअंगुले, पयरंगले असंखेज्जगुणे, घणंगुले
असंखेज्जगुणे" । से तं पमाणंगुले । से तं विभागनिप्फण्णे । से तं खेत्तप्पमाणे ॥ कालप्पमाण-पर्व ४१३. से किं तं कालप्पमाणे ? कालप्पमाणे दुविहे पण्णत्ते, तं जहा-पएसनिप्फण्णे य
विभागनिप्फण्णे य॥ ४१४. से किं तं पएसनिप्फण्णे ? पएसनिप्फण्णे-एगसमयट्ठिईए 'दुसमयट्ठिईए तिसमयट्ठि
ईए" जाव दससमयट्ठिईए संखेज्जसमयट्टिईए असंखेज्जसमयट्टिईए । से तं पएस
निप्फण्णे ॥ ४१५. से किं तं विभागनिप्फण्णे ? विभागनिप्फण्णेगाहा
समयावलिय-म हुत्ता, दिवसमहोरत्त-पक्ख-मासा य ।
संवच्छर-जुग-पलिया, सागर-ओस प्पि-परियट्टा ॥१॥ ४१६. से किं तं समए ? समयस्स णं परूवणं करिस्सामि से जहानामए तुण्णागदारए
सिया तरुणे बलवं जुग जुवाणे अप्पातंके थिरग्गहत्थे 'दढपाणि-पाय-पास-पिठंतरोरुपरिणते" तलजमलजुयल-परिघनिभबाहू" चम्मट्ठग"-दुहण-मुट्ठिय-समाहतनिचित-गत्तकाएउरस्सबलसमण्णागए 'लंघण-पवण-जइण-वायामसमत्थे" छेए
दक्खे पत्तठे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महर्ति पडसाडियं वा १. वासहरपव्वयाणं (क)।
८. ओसप्पिणि (ग)। २. विक्खंभुच्चत्तुन्वेह (क); विक्खंभोच्चत्तो- ६. दढपाणिपाए पास-पिट्ठेतरोरुपरिणते (ख, __ व्वेह (ख, ग)। ३. लोगा, अणंतेणं लोगो गुणितो अणंता लोगा १०. परिघनिभबाह घणनिचियवद्रपाणिखंधे (क);
(ख, ग); अनन्तश्च लोकरलोकः (हे)। परिहनिभबाहू (ख, ग)। ४. अप्पाबहुयं तं चेव (क)।
११. चम्मेदृग (क)। ५. विभंगनिष्फण्णे (चू) सर्वत्र ।
१२. गत्तकाए लंघण-पवण-जवण - वायाम - समत्थे
(क)। ७. दिवस अहोरत्त (ख, ग)।
१३. ४ (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org