SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ · ओणुओगदाराई २६ ४८. से किं तं नोआगमओ भावसुयं ? नोआगमओ भावसुयं दुविहं पण्णत्तं तं जहालोइयं लोगुत्तरियं ॥ ४६. से' किं तं लोइयं' भावसुयं ? लोइयं भावसुयं - जे इमं अण्णाणिएहि मिच्छदिट्ठीहि ' सच्छंदबुद्धि-मइ - विगप्पियं, तं जहा - १. भारहं २. रामायणं ३, ४. हंभीमासुरुत्त ५. कोडिल्लयं ६. घोडमुहं' ७. सगभद्दियाओं ८. कप्पासियं ६. नागसुहुमं १०. कणगसत्तरी ११. वेसियं " १२. वइसे सियं १३. बुद्धवयणं” १४. काविलं " १५. लगायत १६. सट्ठितंतं १७. माढरं १८. पुराणं १६. वागरणं २०. नाडगादि । अहवा बावत्तरिकलाओ चत्तारि वेया संगोवंगा । से तं लोइयं भावसुयं ॥ १. लोगुत्तरियं च (क, ख, ग ) । २. द्रष्टव्यम् -- सू० ५४८, ५४६ । ३. लोइयं नोआगमतो ( क, ख, ग ) । ४. अन्नाणीहि ( क ) । ५. मिच्छादिट्टिएहिं ( ग ) । ६. हंभीमासुरक्खं ( क ) ; भीमासुरुतं ( ख ) ; भीमासुरत्तं ( ग ) ; भीमासुरुक्कं, मासु रुक्खं ( क्वचित् ) ; प्रायः सर्वेषु आदर्शेषु मुद्रित - पुस्तकेषु च १. हंभीमासुरवखं २. भीमासुरुतं ३. भीमासुरत्तं ४. भीमासुरुक्कं एते चत्वारः पाठाः एकग्रन्थरूपेण लिखिता लभ्यन्ते । व्यवहारभाष्ये (भाग ३ पत्र १३२ ) 'भीमासुरक्खे' इति पाठो विद्यते । मलयगिरिणा अस्य व्याख्या 'भंभ्यां आसुवृक्षे' इत्थं कृतास्ति । अस्या आधारेण ग्रन्थद्वयस्य अनुमानं जायते - एको ग्रन्थः भभीनामा द्वितीयश्च आसुवृक्षनामा । मूलाचारेणापि एतत् स्पष्टं भवति । तत्र 'हंभी' शब्दस्य उल्लेखो नास्ति, किन्तु 'आसुरक्ख' शब्द: स्वतंत्ररूपेण गृहीतोस्ति कोडिल्लमा सुरक्खा, भारहरामायणादि जे धम्मा । होज्ज व तेसु विसुत्ती, लोइयमूढो हवदि एसो || (५।६०, पृ० २१८ ) । गोम्मटसारेणापि उक्तानुमानस्य पुष्टि जयते । तत्र आभीत- आसुरक्षनाम्नो द्वयो ग्रन्थयोरुल्लेखो लभ्यते - Jain Education International - आभीयमासुरक्खं, भारहरामायणादि उवएस्सा | तुच्छा असाहणीया, सुय अण्णाणं ति णं बेंति ॥ (जीवकाण्ड ३०३) ललितविस्तरे ( परि० १२,३३ पद्यानन्तरं पत्र १०८) आम्भिर्य आसुर्यनाम्नोरुभयो ग्रन्थयोः समुल्लेखः समस्ति । उपरितनपङि क्तषु समुद्ध तेषु ग्रन्थेषु सर्वत्र नामसाम्यं नास्ति, तथापि तैरिति स्पष्टं जायते 'हंभीमासुरुतं' पाठे सूत्रकारेण ग्रन्थद्वयं निक्षिप्तमस्ति । नैतयो ग्रन्थयोः कश्चिद् परिचयः इदानीमुपलब्धोस्ति, तथापि इत्यनुमानं कर्तुमवकाशोस्ति- 'आसुरक्खं- आसुरुक्खं' पाठयोरुल्लेखः श्रुतानुश्रुतपरंपरया कृतोस्ति, न तु ग्रन्थस्य साक्षात् परिचयं प्राप्य । अत एव तेषु ग्रन्थेषु नाम्नः संवादकत्वं नास्ति । समालोच्यग्रन्थस्य साक्षात् परिचयाभावे निश्चयपूर्वकं न किञ्चित् कथयितुं शक्यम् । यदि समालोच्य - ग्रन्थः असुरेण उक्तः अथवा असुरसंबंधी स्यात् तदा 'आसुरुत्त' (आसुरोक्त ) इति पाठस्य स्वीकारः समीचीनो भवेत् । ७. को डल्लयं ( क ) । ८. घोडयमुहं ( क ) । C. सगडभद्दियाओ (क, ख ) ; सतभद्दियाओ ( ग ) । १०. कप्पाकप्पियं ( ग ) । ११. x ( ख, ग ) । १२. बुद्धसासणं (क) । १३. काविलं वेसियं ( ख, ग ) । १४. लोइयं नोआगमतो ( क, ख, ग ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy