SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ २९० ओणुयोगदाराई वियं परूवियं दंसियं निदंसियं उवदंसियं । जहा को दिळंतो ? अयं महुकुंभे आसी, अयं घयकुंभे आसी से तं जाणगसरीरदव्वसुयं ।। ३८. से कि तं भवियसरीरदव्वसुयं ? भवियसरोरदव्वसुयं -- जे जीवे जोणीजम्मणनिक्खंते •'इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिठेणं भावेणं सुए त्ति पयं सेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिळेंतो? अयं महुकुंभे भविस्सइ, अयं घयकुंभे भविस्सइ । से तं भवियसरीरदव्वसुयं ।। ३६. से किं तं जाणगसरीर-भवियसरीर-वतिरित्तं दन्वसुयं ? जाणगसरीर-भवियसरीर वतिरित्तं दव्वसुयं-पत्तय-पोत्थय-लिहियं ।। ४०. अहवा सुयं पंचविहं पण्णत्तं, तं जहा–अंडयं बोंडयं' कीडयं वालयं वक्कयं ॥ ४१. से किं तं अंडयं ? अंडयं-हंसगन्भाइ । से तं अंडयं ॥ ४२. से किं तं बोंडयं ? बोंडयं-फलिहमाइ । से तं बोंडयं ॥ ४३. ते किं तं कीडयं ? कीडयं पंचविहं पण्णतं, तं जहा-पट्टे मलए अंसुए चीणंसुए किमिरागे । से तं कीडयं ।। ४४. से किं तं वालयं ? वालयं पंचविहं पण्णत्तं, तं जहा-उण्णिए उट्टिए मियलोमिए' कुतवे किट्टिसे' । से तं वालयं ।। ४५. से किं तं वक्कयं ? वक्कयं-सणमाइ"। से तं वक्कयं । से तं जाणगसरीर भवियसरीर-वतिरित्तं दव्वसुयं । से तं नोआगमओ दव्वसुयं । से तं दव्वसुयं ।। ४६. से किं तं भावसुयं ? भावसुयं दुविहं पण्णत्तं, तं जहा-आगमओ य नोआगमओ य ।। ४७. से किं तं आगमो भावसुयं ? आगमओ भावसुयं-जाणए उवउत्ते । से तं आगमओ भावसुयं ।। : १. सं० पा०-जहा दवावस्सए तहा भाणिपत्र अति संभाव्यते व्याख्यागतः कासशब्द: ___ जाव से तं । उत्तरकाले मूलपाठत्वेनादृतः । २. सुत्तं (क)। ७. मियलोमए (क, चू, हा)। ३. वोडयं (क); पोंडयं (हा)। ८. कोतवे (ख, ग); कोतवम् (हे)। ४. वागयं (ख, ग)। ६. किट्टसे (ख, ग)। ५. वोडयं (क)। १०. वागयं (ख, ग, हा)। ६. कप्पासमाइ (क, ख, ग); वृत्त्यो; 'फलिह' ११. अतसीमादि (हेपा); आदर्शेषु नैष पाठभेदः पाठो व्याख्यातोस्ति-फलिहमादिति कर्पा- क्वचिद् लभ्यते । सफलादि (हा); फलिहं कर्पासाश्रयम् (हे) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy