________________
मंदी
२६७ ७४. से कि तं अंगबाहिरं ? अंगबाहिरं दुविहं पणतं, तं जहां --आवस्सयं च, आवस्स य
वइरित्तं च ।। ७५. से किं तं आवस्सयं ? आवस्सयं छविहं पण्णत्तं, तं जहा—सामाइयं, चउवीसत्थओ, ___वंदणयं, पडिक्कमणं, काउस्सग्गों, पच्चक्खाणं । सेत्तं आवस्सयं ॥ ७६. से किं तं आवस्सयवइरित्तं ? आवस्सयवइरित्तं दुविहं पण्णत्तं, तं जहा-कालियं
च, उक्कालियं च ।। ७७. से किं तं उक्कालियं? उक्कालियं अणेगविहं पण्णत्तं, तं जहा–१ दसवेयालियं
२ कप्पियाकप्पियं ३ चुल्लकप्पसुयं ४ महाकप्पसुयं ५ ओवाइयं ६ रायपसेणि (णइ) यं ७ जोवाभिगमो (जीवाजीवाभिगमे ?) ८ पण्णवणा ६ महापण्णवणा १० पमायप्पमायं ११ नंदी १२ अणुओगदाराइं १३ देविदत्थओ १४ तंदुलवेयालियं १५ चंदगविज्झय' १६ सूरपण्णत्ती १७ पोरिसिमंडलं १८ मंडलपवेसो १६ विज्जाचरण विणिच्छओ २० गणि विज्जा २१ झाणविभत्ती २२ मरणविभत्ती २३ आयवि. सोही २४ वीयरागसुयं २५ संलेहणासुयं २६ विहारकप्पो २७ चरणविही २८ आउ
रपच्चक्खाणं २६ महापच्चक्खाणं । सेत्तं उक्कालियं ॥ ७८. से किं तं कालियं ? कालियं अणेगविहं पण्णत्तं, तं जहा-१ उत्तरज्झयणाई
२ दसाओ ३ कप्पो ४ ववहारो ५ निसीहं ६ महानिसीहं ७ इसिभासियाई ८ जंबुद्दीवपण्णत्ती ६ दीवसागरपण्णत्ती १० चंदपण्णत्ती ११ खुड्डियाविमाणपविभत्ती १२ महल्लियाविमाणपविभती १३ अंगचूलिया १४ वग्ग लिया १५ वियाहचूलिया' १६ अरुणोववाए १७ वरुणोदवाए १८ गरुलोववाए १६ धरणोववाए २० वेसमणोववाए २१ 'वेलंधरोववाए २२ देविंदोववाए' २३ उट्ठाणसुयं २४ समट्ठाणसुयं २५ नागपरियावणियाओ २६ निरयावलियाओं २७ कप्पवडंसियाओ
२८ पुप्फियाओ २६ पुप्फचूलियाओ ३० वण्हिदसाओ॥ १. काउस्सग्गं (ख)।
६. निरयावलियाओ कप्पियाओ (क, ख); चूणों २. जीवाजीवाभिगमसूत्रस्य प्रारम्भवाक्ये 'थेरा एतत् पदं व्याख्यातं नास्ति । हरिभद्रसूरिभगवंतो जीवाजीवाभिगमं णामझयण मलयगिरिवृत्त्योरेतद् व्याख्यातमस्ति-कप्पिपण्णबइंसु' इति पाठोस्ति हरिभद्रसूरि-मलय- याउत्ति सौधर्मादिकल्पगतवक्तव्यतागोचरा गिरिभ्यामपि स्व-स्ववृत्तौ एवमेव विवृत
ग्रन्थपद्धतयः कल्पिका उच्यन्ते। उपाङ्गानां मस्ति एतदेव नाम उपयुक्तं प्रतीयते ।
पञ्चवर्गेपि एतस्य उल्लेखो नास्ति-एवं ३. चंदावेज्झयं (पु)।
खलु जंबू ! समणेणं भगवया महवीरेणं ४. क्खाणं एवमाइं (क, ख) ।
उबंगाणं पंच वग्गा पण्णत्ता, तं जहा५. विवाहा (क, ख)।
(१) निग्यावलियाओ (२) कप्पडिसियाओ ६. X(चू, म)।
(३) पुफियाओ (४) पुप्फचूलियाओ (५) ७. देविदोववाए वेलंधरोववाए (चू)।
वण्हिदसाओ (उ० ११५) ८. नागपरियाणियाओ (चू)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org