SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ २६६ अहवा-मिच्छदिट्ठिस्स वि एयाइं चेव सम्मसुयं । कम्हा ? सम्मत्तहेउत्तणओ। जम्हा ते मिच्छदिट्ठिया तेहिं चेव समएहिं चोइया समाणा केइ सपक्खदिट्ठीओ चयंति । सेत्तं मिच्छसुयं ॥ ६८. से कि तं साइयं सपज्जवसियं, अणाइयं अपज्जवसियं च ? इच्चेयं दुवालसंग गणिपिडगं-वुच्छित्तिनयट्ठयाए साइयं सपज्जवसियं, अवच्छित्तिनयट्ठयाए अणाइयं अपज्जवसियं ।। ६६. तं समासओ चउन्विहं पण्णत्तं, तं जहा-दव्वओ, खेत्तओ, कालओ, भावओ । तत्थ दव्वओ णं सम्मसुयं एगं पुरिसं पडुच्च साइयं सपज्जवसियं, बहवे पुरिसे य पडुच्च अणाइयं अपज्जवसियं । खत्तओ णं-पंचभरहाई पंचएरवयाई पडुच्च साइयं सपज्जवसिय, पंच महाविदेहाइं पडुच्च अणाइयं अपज्जवसियं । कालओ णं-ओसप्पिणि उस्सप्पिणि च पडुच्च साइयं सपज्जवसियं, नोओसप्पिणि नोउस्सप्पिणि च पडूच्च अणाइयं अपज्जवसियं । भावओ णं-जे जया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति, 'ते तया५ पडुच्च सायं सपज्जवसियं, खाओवसमियं पुण भावं पडुच्च अणाइयं अपज्जवसियं । अहवा-भवसिद्धियस्स सुयं साइयं सपज्जवसियं, अभवसिद्धियस्स सुयं अणाइयं अपज्जवसियं ।। ७०. सव्वागासपएसग्गं सव्वागासपएसे हि अणंतगुणियं पज्जवग्गक्खरं निप्फज्जइ ।। ७१. सव्वजीवाणं पि य णं-अक्खरस्स अणंतभागो निच्चुग्घाडिओ,' जइ पुण सो वि आवरिज्जा, तेणं जीवो अजीवत्तं पाविज्जा । सुठ्ठवि मेहसमुदए, होइ पभा चंदसूराणं । सेत्तं साइयं सपज्जवसियं । सेत्तं अणाइयं अपज्जवसियं ।। ७२. से किं तं गमियं ? (से कि तं अगमियं ?) गमियं दिट्ठिवाओ। अगमियं कालियं सुयं । सेत्तं गमियं । सेत्तं अगमियं ।। ७३. तं' समासओ दुविहं पण्णत्तं, तं जहा-अंगपविठ्ठ", अंगबाहिरं.' च ।। १. परिणामविसेसतो (चू)। . पदस्य व्याख्यायां विकल्पद्वयं कृतम्, तत्र २. मिच्छदिट्ठिणो (चू)। द्वितीयविकल्पार्थं अहवा (अथवा) पदस्य ३. ससमएहि (क, ख)। प्रयोगः कृतः । स एव उत्तरकाले न जाने कथं ४. वमेंति (चू, ह)। मूलपाठरूपतां प्राप्तः । ५. ते तया भावे (क, ख); ते तहा (चू); ते १०. अंगपविठं च (क, ख)। तदा (चूपा)। । ११. पञ्चपञ्चाशत्तमे सूत्रे 'अंगपविट्ठ अणंग६. पज्जवक्खरं (क, ख)। पविठ्ठ' इति भेदद्वयं विद्यते । अत्र प्रतिषु ७. ग्याडियो (चू)। व्याश्याग्रन्थेषु च 'अणंगपविट्ठ' इत्यस्य स्थाने ८. जीवा (क, ख)। 'अंगबाहिरं' इति पदं लभ्यते । तथा निगम६. अहवा तं (क, ख)। चूणौं वृत्त्योश्च तं' नेपि 'अणंगपविठं' इति पदं लभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy