SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ २६४ ऊससियं नीससियं निच्छूढं खासियं च छीयं च । निस्सिघियमणुसारं', अणक्खरं छेलियाई || १ || सेत्तं अणक्खरसुयं ।। ६१. से किं तं सणिसुयं ? सण्णिसुयं तिविहं पण्णत्तं तं जहा - कालिओवरसेणं हेऊवएसेणं दिट्टिवाओवसेणं ॥ ६२. से किं तं कालिओवएसेणं ? कालिओवरसेणं - जस्सणं अत्थि ईहा, अपोहो, मग्गणा, गवसणा, चिता, वीमंसा - से णं सण्णीति लब्भइ । जस्स णं नत्थि ईहा, अपोहो, मग्गणा, गवेसणा, चिंता, वीमंसा - से णं असण्णीति' लब्भइ । सेत्तं कालिओ - एसेणं ॥ ६३. से किं तं ऊवएसेणं ? हेऊवएसेणं-जस्स णं अत्थि अभिसंधारणपुव्विया करणसत्ती - सेणं सण्णीति लब्भइ । जस्स णं नत्थि अभिसंधारणपुव्विया करणसत्तीसेणं असण्णीति लब्भइ । सेत्तं हेऊवएसेणं ॥ ६४. से किं तं दिट्टिवाओवएसेणं ? दिट्टिवाओवएसेणं - सण्णिसुयस्स खओवसमेणं सण्णी ( ति ? ) लब्भइ, असण्णिसुयस्स खओवसमेणं असण्णी ( ति ? ) लब्भइ । सेत्तं दिट्टिवाओवएसेणं । सेत्तं सण्णिसुयं । सेतं असण्णसुयं ॥ नंदी ६५. से किं तं सम्मसुयं ? सम्मसुयं जं इमं अरहंतेहि भगवंतेहिं उप्पण्णनाणदंसणधरे हिं तेलोक्कच हिय'- महिय-पूइएहिं तीय- पडुप्पण्णमणागयजाणएहिं सव्वष्णूहिं सव्वदरि - सीहि पणीयं दुवासंगं गणिपिडगं तं जहा -- आयारो सूयगडो ठाणं समवाओ वियाहपण्णत्ती नायाघम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयसाओ पहावागरणाई विवागसुयं दिट्टिवाओ ।। ६६. इच्चेयं दुवाल संगं गणिपिडगं चोहसपुव्विस्स सम्मसुयं, अभिण्णदसपुव्विस्स सम्मसुयं, तेण परं भिण्णेसु भयणा । सेत्तं सम्मसुयं || ६७. से किं तं मिच्छसुयं ? मिच्छसुयं - जं इमं अण्णाणिएहिं मिच्छदिट्टिहिं सच्छंदबुद्धि १. निसिंघिय० ( क, ख ) णिस्सघियं (ह) | २. अण्णी ( क, ख ) । ३. तेलुक्कनिरिक्खिय ( क, ख, ह, म); नन्दीचूण 'तेलोक्कचहिय' इति पाठो विद्यते । तत्र तस्य पर्यायवाचिनः शब्दा निर्दिष्टाः सन्तिचहितंति - चहितं प्रेक्षितं निरीक्षितं दृष्टमित्यनर्थान्तरम् । चूर्णों 'चहिय' शब्दस्य Jain Education International 'निरीक्षितं' पर्यायवाचीशब्दो निर्दिष्टः, स एव संभवतः सारल्यदृष्ट्या मूले स्थानं प्राप्तः । अनुयोगद्वारसूत्रे ( ५०, ५४९) पि 'तेलोक्कचहिय' इतिपाठो लभ्यते । ४. विवाह० ( क, ख ) । ५. दिट्टिवाओ अ ( क, ख ) । ६. मिच्छादिट्टिएहिं (क, ख ) 1 For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy