SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ नंदी २६३ उग्गह ईहावाओ', य धारणा एव हुँति चत्तारि । बाभिणिबोहियनाणस्स भेयवत्थू समासेणं ॥१॥ "अत्थाणं उग्गहणं, च उग्गह तह वियालणं ईहं । ववसायं च अवायं, धरणं पुण धारणं विति ॥२॥ उग्गह इक्कं समयं, ईहावाया मुहुत्तमद्धं' तु । कालमसंखं संखं, च धारणा होइ नायव्वा ॥३॥ पुढें सुणेइ सइं, रूवं पुण पासइ अपुढं तु । गंधं रसं च फासं च, बद्धपुळं वियागरे ॥४॥ भासासमसेढीओ, सदं जं सुणइ मीसयं सुणइ । वीसेढी पुण सइं, सुणेइ नियमा पराघाए ।।५।। ईहा अपोह वीमंसा, मग्गणा य गवेसणा । सण्णा सई मई पण्णा, सव्वं आभिणिबोहियं ॥६।। 'सेत्तं आभिणिबोहियनाणपरोक्खं॥ सुयनाण-पदं ५५. से किं तं सुयनाणपरोक्खं ? सुयनाणपरोक्खं चोद्दसविहं पण्णत्तं, तं जहा-१. अक्ख रसुयं २. अणक्खरसुयं ३. सण्णिसुयं ४. असण्णिसुयं ५. सम्मसुयं ६. मिच्छसुयं ७. साइयं ८. अणाइयं ६. सपज्जवसियं १०. अपज्जवसिय ११. गमियं १२. अग मियं १३. अंगपविठं १४. अणंगपविठं ।। ५६. से किं तं अक्खरसुयं ? अक्खरसुयं तिविहं पण्णत्तं, तं जहा-१. सण्णक्खरं २. वंज णक्खरं ३. लद्धिअक्खरं ॥ ५७. से कि तं सण्णक्खरं ? सण्णक्खरं-अक्खरस्स संठाणागिई । सेत्तं सण्णक्खरं ॥ ५८. से किं तं वंजणक्खरं ? वंजणक्खरं-अक्खरस्स वंजणाभिलावो। सेत्तं वंजणक्खरं ।। ५६. से किं तं लद्धिअक्खरं ? लद्धिअक्खरं-अक्खरलद्धियस्स लद्धिअक्खरं समुप्पज्जइ, तं जहा-सोइंदियलद्धिअक्खरं, चक्खिदियलद्धिअक्खरं, घाणिदियलद्धिअक्खरं, रसणिदियलद्धिअक्खरं, फासिंदियलद्धिअक्खरं, नोइंदियलद्धिअक्खरं । सेत्तं लद्धिअक्खरं । सेत्तं अक्खरसुयं ॥ ६०. से किं तं अणक्खरसुयं ? अणक्खरसुयं अणेगविहं पण्णत्तं, तं जहा १. ईहअवाओ (क, ख)। २. अत्थाणं उग्गहणंमि, उम्गहो तह वियालणे ईहा। ववसायम्मि अवाओ (क, ख, हपा, मपा)। ३. मुहृत्तमंतं (हपा, मपा)। ४. मीसियं (क, ख)। ५. नाणं परोक्खं से तं मइनाणं (क, ख); से तं मइनाणं (चू)। ६. लद्धिक्खरं (ख)। ७. लद्धिक्खरं (ख)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy