SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ छत्तीसइ में अज्झयणं ( जीवाजीवविभत्ती ) २४६. इइ' जीवमजीवे य सव्वनयाण • अणुमए संलेहणा - पर्व २५० तओ बहूणि वासाणि इमेण कमजोगेण २५१. बारसेव उ वासाई संवच्छरं मज्भिमिया' २५२. पढमे वासचउक्कम्मि बिइ वासच उक्कम्मि २५३. एगंतर मायामं तओ संवच्छरद्धं तु २५४. 'तओ संवच्छरद्धं तु परिमियं चेव आयामं २५५. कोडीसहियमायामं मसिद्धमासिएणं तु २५६. कंदप्पमाभिओगं एयाओ दुग्गईओ २५७. मिच्छा दंसणरत्ता इय जे मरंति जीवा २५८. सम्मद्दंसणरत्ता इय जे मरंति जीवा २५६. मिच्छादंसणरत्ता Jain Education International इय जे मरंति जीवा २६०. जिणवणे अणुरत्ता अमला असंकिलिट्ठा 1 सोच्चा सद्दहिऊण य । रमेज्जा संजमे मुणी ॥ सामण्ण मणुपालिया अप्पाणं संलिहे मुणी ॥ संलेहुक्कोसिया भवे । छम्मासा' य जहन्निया' ॥ विगईनिज्जूहणं करे । विचित्तं तु तवं चरे ॥ कट्टु संवच्छ रे दुवे | नाइविगिट्ठ तवं विगिट्ठ तु तवं तंमि चरे ॥ १. २४१ - २६८ श्लोकानां स्थाने चूर्णां केवलं श्लोकद्वयमेव विद्यते, ततः अध्ययनपूर्तिर्जायते । बृहद्वृत्तौ ते च व्याख्याताः संति । असौ वाचनाभेदोस्ति अथवा चूर्णिनिर्माणानन्तरमेषां श्लोकानां प्रक्षेपो जातः इति अन्वेषणीयमस्ति । चूर्णितं श्लोकद्वयमित्थमस्तिजीवमजीवे एते णच्चा सद्दहिऊण य । सव्वन्नू संमतंमी जासं विदू ॥ पसत्यसन्भाणोवगए कालं किच्चाण संजए । सिद्धे वा सासए भवति देवे वावि महड्किए || चरे । संवच्छरे करे ॥" कट्टु संवच्छरे आहारेण किब्बिसियं मोहमासुरत्तं च । मरणम्मि विराहिया होंति ॥ सनियाणा हु हिंसा | तेसिं पुण दुल्लहा बोही ॥ अनियाणा सुक्कले समोगाढा | सुलहा तेसि भवे बोही ॥ सनियाणा कण्हलेसमोगाढा | तेसिं पुण दुल्लहा बोही ॥ जिणवयणं जे करेंति भावेण । होंति परित्तसंसारी ॥ मुणी । तवं चरे ॥ २. हुक्कोसतो (बृपा) । ३. मज्झमिया (ऋ) ; मज्झिमतो ( बृपा) । ४. छम्मासे ( अ ) । ५. जहन्नतो ( बृपा) । २४३ ६. वित्ति (बृ); विगई ( बूपा ) । ७. परिमियं चेव आयामं गुणुक्कस्सं मुणी चरे । तत्तो संवच्छरद्धण्णं विगिट्ठं तु तवं चरे ॥ (बुपा) । ८. खमणेणं (बृपा) । ९. कंदप्पमाभिओगं च ( अ ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy