________________
२४२
भवे । सागरोवमा ॥
२३५. चउवीस सागराई उक्कोसेण ठिई बिइयम्मि जहन्नेणं तेवीसं २३६. पणवीस सागराई उक्कोसेण तइयम्मि जहन्नेणं चउदीसं २३७. छव्वीस सागराई चउत्थम्मि जहन्नेणं २३८. सागरा सत्तवीसं तु पंचमम्मि जहन्नेणं
ठिई भवे । सागरोवमा || भवे ।
उक्कोसेण ठिई सागरा
पणुवीसई || उक्कोसेण ठिई भवे ।
छवीसई ॥ ठिई भवे । सत्तावीस ॥
भवे ।
Jain Education International
सागरा उक्कोसेण सागरा
उक्कोसेण ठिई
२३६. सागरा अट्ठवीसं तु छट्ठम्मि जहन्नेणं २४०. सागरा प्रउणतीसं तु सत्तमम्मि जहन्नेणं सागरा २४१. तीसं तु सागराई उक्कोसेण अट्ठमम्मि जहन्नेणं सागरा २४२. सागरा इक्कतीसं तु उक्कोसेण ठिई नवमम्मि जहन्नेणं तीसई सागरोवमा ॥
भवे ।
२४३. तेत्तीस
२४८. संसारत्थाय सिद्धा य रूविणो चेवरूवी" य
उ
१. जहन्ना इक्कतीसई (उ, ऋ) । २. मणुक्को ( म, ऋ)।
३. य ( अ ) ।
४. जहन्नमु (ऋ, बृ) ।
५. अतोग्रे 'उ' संकेतियां प्रतौ श्लोकद्वयं अतिरिक्तं लभ्यते
अवसई 1
ठिई भवे ।
अउणतीसई ॥
सागराउ चउसुं पि विजयाईसुं २४४. अजहन्नमणुक्कोसा' महाविमाण सव्वट्ठे २४५. जा चेव उ' आउठिई देवाणं तु सा तेसि कायठिई जहन्नुक्कोसिया *
२४६. अनंतकालमुक्कोसं
विजमि सए काए
२४७. एएसि वण्णओ चेव
'संठाणादेसओ वावि"
11
उक्कोसेण ठिई भवे । जहन्नेणे क्कतीस ' तेत्तीसं ठिई एसा
सागरोवमा । वियाहिया ||
वियाहिया ।
भवे ॥
जहन्नयं ।
अंतोतं देवाणं हुज्ज अंतरं ॥
रसफासओ ।
गंधओ विहाणाइं
सहस्सओ ॥
इइ जीवा वियाहिया । अजीवा दुविहा विय ॥
उत्तरज्झयणाणि
अनंतकालमुक्कोसं वासपुहत्तं जहन्नगं । आणयादीण - कप्पाणं गेविज्जाणं तु अंतरं । संखिज्जसागरुक्कोसं वासपुहत्तं जहन्नगं । अणुत्तराण देवाणं अंतरं तु वियाहियं ॥ ६. संठाणभेयओ यावि ( अ ) ।
७. चेव + अरूवी = चेवरूवी |
For Private & Personal Use Only
www.jainelibrary.org