________________
छत्तीसइमं अज्झयणं (जीवाजीवविभत्ती)
२१६. साहियं सागरं एक्कं उक्कोसेण ठिई भवे ।
भोमेज्जाणं जहन्नेणं दसवाससहस्सिया ॥ २२०. पलिओवममेगं तु उक्कोसेण ठिई भवे ।
वंतराणं जहन्नेणं दसवाससहस्सिया ॥ २२१. पलिओवमं एगं तु वासलक्खेण साहियं ।
पलिओवमट्ठभागो जोइसेसु जहन्निया ।। २२२ दो चेव सागराइं उक्कोसेण वियाहिया' ।
सोहम्मंमि जहन्नेणं एगं च पलिओवमं ॥ २२३. सागरा साहिया दुन्नि उक्कोसेण वियाहिया' ।
ईसाणम्मि जहन्नेणं साहियं पलिओवमं । २२४. सागराणि य सत्तेव उक्कोसेण ठिई भवे ।
सणंकुमारे जहन्नेणं दुन्नि ऊ सागरोवमा । २२५. साहिया सागरा सत्त उक्कोसेण ठिई भवे ।
माहिदम्मि जहन्नेणं साहिया दुन्नि सागरा ॥ २२६. दस चेव सागराइं उक्कोसेण ठिई भवे ।
बंभलोए जहन्नेणं सत्त ऊ सागरोवमा ॥ २२७. चउद्दस सागराइं उक्कोसेण ठिई भवे ।
लंतगम्मि जहन्नेणं दस ऊ सागरोवमा ।। २२८. सत्तरस सागराइं उक्कोसेण ठिई भवे ।
महासुक्के जहन्नेणं चउद्दस सागरोवमा । २२६. अट्ठारस सागराइं उक्कोसेण ठिई भवे ।
सहस्सारे जहन्नेणं सत्तरस सागरोवमा ।। २३०. सागरा अउणवीसं तु उक्कोसेण ठिई भवे ।
आणयम्मि जहन्नेणं अट्ठारस सागरोवमा ।। २३१. वीसं तु सागराइं उक्कोसेण ठिई भवे ।
पाणयम्मि जहन्नेणं सागरा अउणवीसई ॥ २३२. सागरा इक्कवीसं तु उक्कोसेण ठिई भवे ।
आरणम्मि जहन्नेणं वीसई सागरोवमा ।। २३३. बावीसं सागराइं उक्कोसेण ठिई भवे ।
अच्चुयम्मि जहन्नेणं सागरा इक्कवीसई ।। २३४. तेवीस सागराइं उक्कोसेण ठिई भवे ।
पढमम्मि जहन्नेणं बावीसं सागरोवमा ॥ १. ठिई भवे (आ, स)।
३. चोद्दसओ (अ)। २. ठिई भवे (आ, स)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org