SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ बत्तीसइमं अज्झयणं पमायट्ठाणं १. अच्चतकालस्स समूलगस्स सव्वस्स दुक्खस्स उ जो पमोक्खो। तं भासओ मे पडिपुण्णचित्ता सुणेह एगग्गहियं हियत्थं ॥ २. नाणस्स सव्वस्स' पगासणाए अण्णाणमोहस्स विवज्जणाए । रागस्स दोसस्स य संखएणं एगंतसोक्खं समुवेइ मोक्खं ॥ ३. तस्सेस मग्गो गुरुविद्धसेवा विवज्जणा बालजणस्स दूरा। 'सज्झायएगंतनिसेवणा य" सुत्तत्थसंचिंतणया धिई य॥ ४. आहारमिच्छे मियमेसणिज्जं सहायमिच्छे निउणत्यबुद्धि' । निकेयमिच्छेज्ज विवेगजोग्गं समाहिकामे समणे तवस्सी। ५. न वा लभेज्जा निउणं सहायं गुणाहियं वा गुणओ समं वा । एक्को वि पावाइ विवज्जयंतो' विहरेज्ज कामेसु असज्जमाणो । ६. जहा य अंडप्पभवा बलागा अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खु तण्हं मोहं च तण्हाययणं वयंति ।। ७. रागो य दोसो वि य कम्मबीयं कम्मं च मोहप्पभवं वयंति । कम्मं च जाईमरणस्स मूलं दुक्खं च जाईमरणं वयंति ॥ ८. दुक्खं हयं जस्स न होइ मोहो मोहो हओ जस्स न होइ तण्हा । तण्हा हया जस्स न होइ लोहो लोहो हओ जस्स न किंचाई। ९. रागं च दोसं च तहेव मोहं उद्धत्तकामेण समूलजालं । जे जे 'उवाया पडिवज्जियव्वा" ते कित्तइस्सामि अहाणुपुवि ।। १. एगन्त (सु, बृपा)। ५. अणायरन्तो (बृपा)। २. सच्चस्स (सुपा, बृपा)। ६. तण्हा (अ)। ३. निवेसणा य (ब); निसेवणाए (बृपा)।। ७. किंचनत्थि (बृपा)। ४. निउणेह (बृपा)। ८. अपाया परि' (बृपा)। २०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy