SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ बत्तीसइ अझयणं ( पमायट्ठाणं) १०. रसा पगामं न निसेवियव्वा पायं रसा दित्तिकरा दित्तं च कामा समभिद्दवंति दुमं जहा साउफलं व ११. जहा दवग्गी परिघणे वणे समारुओ नोवसमं एविदियग्गी वि पगामभोइणो न बंभयारिस्स हियाय कस्सई ॥ १२. विवित्तसेज्जासणजंतियाणं उवे । ओमासणा दमिइंदियाणं । रागसत्तू घरिसेइ चित्तं पराइओ वाहिरिवोसहि || बिराला सहस्स मूले न मूसगाणं वसही पसत्था । इत्थीनिलयस्स मज्झे न बंभयारिस्स खमो निवासो ॥ रूवलावण्णविलासहासं न जंपियं इंगियपेहियं वा । चित्तंसि निवेसइत्ता दठ्ठे ववस्से समणे तवस्सी ॥ १५. अदंसणं चैव अपत्थणं च अचितणं चेव अकित्तणं च । इत्थीजणस्सारियभाणजोग्गं हियं सया इत्थीण रयाणं ॥ न १३. जहा एमेव १४. न बंभवए १६. कामं तु देवीहि विभूसियाहिं न चाइया खोभइउं तहा वि एगंतहियं ति नच्चा विवित्तवासो तिगुत्ता । पसत्थो ॥ मुणिणं' ठियस्स धम्मे । बालमणोहराओ ।। भवंति सेसा | अवि गंगासमाणा ।। लोगस्स गच्छइ १७. मोक्खाभिकंखिस्स वि माणवस्त संसारभीरुस्स नेयारिसं" दुत्तरमत्थि लोए जहित्थिओ १५. एए य संगे समइक्कमित्ता सुहुत्तरा चेव जहा महासागरमुत्तरिता नई भवे १६. कामाणु गिद्धिप्पभवं खु दुक्खं सव्वस्स जं काइयं माणसियं च किंचि तस्संतगं २०. जहा य किंपागफला मणोरमा रसेण वण्णेण य 'ते खुड्डए जीविय" पच्चमाणा एओवमा कामगुणा २१. जे इंदियाणं विसया मणुण्णा न तेसु' भावं निसिरे कयाइ । न यामगुण्णेसु मणं पि" कुज्जा समाहिकामे समणे २२. चक्खुस्स रूवं गहणं वयंति तं रागहेउं तु अमणुण्णमाहु समो य जो तेसु स वीयरागो ॥ तवस्सी ॥ मण्णमा | तं दोस १. दत्तकरा (बुपा) । २. ओमासणाए, ओमासणाई ( बृपा) । ३.वी हियं (बु, सु) । ४. बंभचेरे (उ, ऋ, बृपा) । ५. भावो (उ, ऋ । ६. मुणिणो ( अ ) । नराणं । पक्खी ॥ Jain Education International For Private & Personal Use Only सदेवगस्स । वीयरागो ॥ भुज्जमाणा । विवागे ॥ ७. न तारिस (आ, इ, उ, ऋ) । ८. ते जीवियं खुदए ( अ ) ; ( बृपा ) ; C. सि ( अ ) खुद्द ए । १०. य + अमणुणेसु यामणुष्णेसु । ११. तु (अ) । २०६ ते जीवयं सुंदति जीवि (सु) । www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy