SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ५६ ६. जावंति लोए पाणा ते जाणमजाणं वा १०. 'सव्वे जीवा'' वि इच्छंति तम्हा पाणवहं घोरं ११. अप्पणट्ठा परट्ठा वा हिंसगं न मुसं बूया Jain Education International १२. मुसावाओ य लोगम्मि अविस्सासो य भूयाणं १३. चित्तमंतमवित्तं तसा अदुव थावरा । न हणे णो वि घायए ।। जो विउ न मरिज्जिउं । निग्गंथा वज्जयंति णं ॥ कोहा वा जइ वा भया । नो वि अन्नं वयावए || सव्वसाहूहि गरहिओ । तम्हा मोसं विवज्जए || अप्प वा जइ वा बहु । पि ओग्गहंसि अजाइया || नो वि गेण्हावए परं । 'नाणुजाणंति संजया" ॥ वा दुरहिट्टियं । 11 दंतसोहणमेत्तं १४. तं अप्पणा न गेहंति अन्नं वा गेण्हमाणं पि १५. अबंभचरियं घोरं पमायं नायरंति मुणी लोए भेयाययणवज्जिणो १६. मूलमेयमहम्मस्स महादोससस्यं । निग्गंथा वज्जयंति णं ।। तेल्लं सप्पि च फाणियं । न ते सन्निहिमिच्छति नायपुत्तवओरया 11 अन्नयरामवि । पव्वइए न से ॥ पायपुंछणं । १६. जं. पि वत्थं व पायं वा कंबलं : तं पि संजमलज्जट्ठा धारंति परिहरति य ॥ तम्हा मेहुणसंगिंग १७. विडमुब्भेइमं लोणं मन्ने जे सिया सन्निहोकामे गिही १८. 'लोभस्सेस' अणुफापो" १. व (क, ख, ग ) । २. सव्वजीवा (ख, अच्) । ३. पाणिवह (क, ग, घ ) । ताइणा । २०. न सो परिग्गहो वृत्तो नायपुत्तेण मुच्छा परिंग्गहो वृत्तो इइ वृत्तं महेसिणा || ४. नाणुजाज्ज संजते ( अबू ) | ५. सन्निहिं कुव्वंति (हाटी) । ६. व्यवहारभाष्यवृत्ती ( ५ / ११४) असौ श्लोको भिन्नवाचना गतो दृश्यते, व्यवहारभाष्यवृत्तिकृता लिखितमिदम् - दसवेमलिय यत् दशवेकालिके उक्तमशनं पानं खादिमं स्वादिमं तथा संचयं न कुर्यात् तथा च तद् ग्रन्थ:-- असणं पाणगं चैव, खाइमं साइमं तहा । जे भिक्खु सन्निहिं कुज्जा, गिही पव्वइए न से ॥ ७. लोभस्सेसणुफासे (क, ख, घ); लोभस्सेसणफासे (ग); लोभस्सेसणुफासो (जिचू ) । ८. निधि कामयते (हाटी); कामी (जि) । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy