SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ छट्ठमज्झयणं महायारकहा १. नाणदंसणसंपन्नं संजमे य तवे रयं । गणिमागमसंपन्न उज्जाणम्मि समोसढं। २. रायाणो रायमच्चा' य माहणा अदुव खत्तिया । पुच्छंति निहुअप्पाणो 'कहं भे२ आयारगोयरो? ३. तेसि सो निहुओ दंतो सव्वभूयसुहावहो । सिक्खाए सुसमाउत्तो आइक्खइ वियक्खणो ।। ४. हंदि' धम्मत्थकामाणं निग्गंथाणं सुणेह मे । ___ आयारगोयरं भीमं सयलं दुरहिट्टियं ॥ ५. 'नन्नत्थ एरिसं' वुत्तं जं लोए परमदुच्चरं । विउलट्ठाणभाइस्स' न भूयं न भविस्सई ।। ६. सखुड्डगवियत्ताणं वाहियाणं च जे गुणा । ____ अखंडफुडिया" कायव्वा तं सुणेह जहा तहा ।। ७. दस अट्ठ य ठाणाइं जाइं बालोऽवरज्झई । तत्थ अन्नयरे ठाणे निग्गंथत्ताओ भस्सई ।। [वयछक्कं कायछक्कं अकप्पो गिहिभायणं । पलियंक निसेज्जा य सिणाणं सोहवज्जणं ॥] ८. तत्थिमं पढमं ठाणं महावीरेण देसियं । अहिंसा निउणं दिट्ठा सव्वभूएसु. संजमो॥ १. °मत्ता (अचू)। ८. कोष्ठकान्तर्वत्तिश्लोको नियुक्तिगतो वर्तते । २. कधं तुभं (अचू)। चूणिद्वये हारिभद्रीयटीकायां च असो नियुक्ति३. हंदा (अचूपा)। श्लोकत्वेनैव व्याख्यातः, आदर्शषु असौ मूल४. हिट्ठयं (अचू)। पाठरूपेण प्रतिष्ठितोऽभूत् । ५ ण णत्थेरिसं (अवू)। ६. निउणा (क,ख,ग,घ, हाटी); निपुणा (अचू) । ६. भाविस्स (अचू)। १० सव्वजीवेसु (अचू, जिचू) । ७. °फुल्ला (अचू); °फुडा (जिचू) । ५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy