________________
छट्ठमज्झयणं महायारकहा
१. नाणदंसणसंपन्नं संजमे य तवे रयं ।
गणिमागमसंपन्न उज्जाणम्मि समोसढं। २. रायाणो रायमच्चा' य माहणा अदुव खत्तिया ।
पुच्छंति निहुअप्पाणो 'कहं भे२ आयारगोयरो? ३. तेसि सो निहुओ दंतो सव्वभूयसुहावहो ।
सिक्खाए सुसमाउत्तो आइक्खइ वियक्खणो ।। ४. हंदि' धम्मत्थकामाणं निग्गंथाणं सुणेह मे । ___ आयारगोयरं भीमं सयलं दुरहिट्टियं ॥ ५. 'नन्नत्थ एरिसं' वुत्तं जं लोए परमदुच्चरं ।
विउलट्ठाणभाइस्स' न भूयं न भविस्सई ।। ६. सखुड्डगवियत्ताणं वाहियाणं च जे गुणा । ____ अखंडफुडिया" कायव्वा तं सुणेह जहा तहा ।। ७. दस अट्ठ य ठाणाइं जाइं बालोऽवरज्झई ।
तत्थ अन्नयरे ठाणे निग्गंथत्ताओ भस्सई ।। [वयछक्कं कायछक्कं अकप्पो गिहिभायणं । पलियंक निसेज्जा य सिणाणं सोहवज्जणं ॥] ८. तत्थिमं पढमं ठाणं महावीरेण देसियं ।
अहिंसा निउणं दिट्ठा सव्वभूएसु. संजमो॥ १. °मत्ता (अचू)।
८. कोष्ठकान्तर्वत्तिश्लोको नियुक्तिगतो वर्तते । २. कधं तुभं (अचू)।
चूणिद्वये हारिभद्रीयटीकायां च असो नियुक्ति३. हंदा (अचूपा)।
श्लोकत्वेनैव व्याख्यातः, आदर्शषु असौ मूल४. हिट्ठयं (अचू)।
पाठरूपेण प्रतिष्ठितोऽभूत् । ५ ण णत्थेरिसं (अवू)।
६. निउणा (क,ख,ग,घ, हाटी); निपुणा (अचू) । ६. भाविस्स (अचू)।
१० सव्वजीवेसु (अचू, जिचू) । ७. °फुल्ला (अचू); °फुडा (जिचू) ।
५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org