________________
२२
आवस्सयं
थूलगअबंभचेरविरमण-सुत्तं
परदारगमणं समणोवासओ पच्चक्खाइ सदारसंतोसं वा पडिवज्जइ, से य परदारगमणे दुविहे पण्णत्ते, तं जहा-ओरालियपरदारगमणे वेउव्वियपरदारगमणे। सदारसंतोसस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा-अपरिगहियागमणे इत्तरियपरिगहियागमणे अणंगकीडा परवीवाहकरणे कामभोगतिव्वाभिलासे। थूलगइच्छापरिमाण-सुत्तं अपरिमियपरिग्गहं समणोवासओ पच्चखाइ इच्छापरिमाणं उवसंपज्जइ, से परिग्गहे दुविहे पण्णत्ते, तं जहा-सचित्तपरिग्गहे अचित्तपरिग्गहे य । इच्छापरिमाणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा-धणधन्नपमाणाइक्कमे खित्तवत्थपमाणाइक्कमे हिरन्नसुवन्नपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे कुवियपमाणा
इक्कमे। विसिवय-सुत्तं दिसिवए तिविहे पण्णत्ते-उड्ढदिसिवए अहोदिसिवए तिरियदिसिवए। दिसिवयस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा-उड्ढदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे खित्तवुड्ढी सइअंतरद्धा । उवभोगपरिभोगवय-सुत्तं उवभोगपरिभोगवए दुविहे पण्णत्ते, तं जहा-भोअणओ कम्मओ अ। भोअणओ समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा-सचित्ताहारे सचित्तपडिबद्धाहारे अप्पउलिओसहिभक्खणया' तुच्छोसहिभक्खणया दुप्पउलिओसहिभक्खणया। कम्मओ णं समणोवासएणं इमाई पन्नरस कम्मादाणाई जाणियव्वाइं, तं जहा-इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे दंतवाणिज्जे लक्खवाणिज्जे रसवाणिज्जे केसवाणिज्जे विसवाणिज्जे जंतपीलणकम्मे निल्लंछणकम्मे दवग्गिदावणया
सरदहतलायसोसणया असईपोसणया । अणत्थदंडविरमण-सुत्तं अणत्थदंडे चउविहे पण्णत्ते, तं जहा~-अवज्झाणारिए पमत्तायरिए हिंसप्पयाणे पावकम्मोवएसे। अणत्थदंडवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा--- कंदप्पे कुक्कुइए मोहरिए संजुत्ताहिग रणे उवभोगपरिभोगाइरेगे। सामाइय-सुत्तं
सामाइयं नाम सावज्जजोगपरिवज्जणं निरवज्जजोगपडिसेवणं च ।
१. 'सचित्तसंमिश्राहार' इति वा पाठान्तरम् (हावृ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org