SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ परिसिळं सिक्खा दुविहा गाहा उववायठिई गई कसाया य । बंधता वेयंता पडिवज्जाइक्कमे पंच ॥१॥ सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुज्जा ॥ २॥ सव्वंति भाणिऊणं विरई खलु जस्स सव्विया नत्थि । सो सव्वविरइवाई चुक्कइ देसं च सव्वं च ॥ ३ ॥ सामाइयस्स समणोवासएणं इमे पंच अइयारा जाणियन्वा, तं जहा—मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे, सामाइयस्स सइअकरणया, सामाइयस्स अणवट्ठियस्स करणया। देसावगासियव्यय-सुत्तं दिसिव्वयगहियस्स दिसापरिमाणस्स पइदिणं परिमाणकरणं देसावगासियं । देसावगासियस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा-आणवणप्पओगे पेसवणप्पओगे सद्दाणुवाए रूवाणुवाए, बहिया पुग्गलपक्खेवे। पोसहोववास-सुतं पोसहोववासे चउविहे पण्णत्ते, तं जहा -आहारपोसहे सरीरसक्कारपोसहे बंभचेरपोसहे अव्वावारपोसहे। पोसहोववासस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा----अप्पडिले हिय-दुप्पडिलेहिय-सिज्जासंथारए अप्पमज्जिय-दुप्पमज्जिय-सिज्जासंथारए अप्पडिलेहिय-दुप्पडिले हिय-उच्चारपासवणभूमीओ अप्पमज्जिय-दुप्पमज्जिय-उच्चारपासवणभूमीओ पोसहोववासस्स सम्म अणणपालणया। अतिहिसंविभाग-सुत्तं अतिहिसंविभागो नाम नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दवाणं देसकालसद्धासक्कारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं । अतिहिसंविभागस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा-सच्चित्तनिक्खेवणया सच्चित्तपिहणया कालाइक्कमे परववएसे मच्छरिया य। उवसंहार-सुत्तं इत्थं पुण समणोवासगधम्मे पंचाणुव्वयाई तिन्नि गुणव्वयाइं आवकहियाइं, चत्तारि सिक्खावयाई इत्तरियाई। एयस्स पुणो समणोवासगधम्मस्स मूलवत्थु सम्मत्तं, तं जहा--तं निसग्गेण वा अभिगमेण वा पंच अइयारविसुद्धं अणुव्वय-गुणव्वयाइं च अभिग्गा अन्नेवि पडिमादओ विसेसकरणजोगा। संलेहणा-सुत्तं अपच्छिमा मारणंतिया संलेहणाझूसणाराहणया। इमीसे समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा-इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy