SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ परिसिट्ठ ( आवश्यक निर्युक्ति भाष्य, गाया. २४१,२४२) तं दुविहं सुअनोसु सुयं दुहा पुव्वमेव नोपुव्वं । पुव्वसुय नवमपुव्वं नोपुव्वसुर्य इमं चेव ॥ नो अपच्चक्खाणं मूलगुणे चेव उत्तरगुणे य । मूले सव्वं देसं इत्तरियं आवकहियं च ॥ सम्मत्त-सुत्तं तत्थ समणोवासओ पुव्वामेव मिच्छत्ताओ पडिक्कमइ, सम्मत्तं उवसंपज्जइ, नो से कप्पर अज्जभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमसित्तए वा पुव्वि अणालत्तणं आलवित्त वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउ वा अणुप्याउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिगणं वित्तीकंतारेण । से य सम्मत्ते पसत्यसमत्तमोहणियकम्माणुवेयणोवसमखयसमुत्थे समसंवेगाइलिंगे सुहे आयपरिणामे पण्णत्ते । सम्मत्तस्स समणोवास एणं इमे पंच अइयारा जाणियव्वा न समायरियव्वा, तं जहा - संका कंखा वितिगिच्छा परपासंडपसंसा परपासंडसंथवे । २१ थूलगपाणाइवायविरमण-सुत्तं थूलगपाणाइवायं समणोवासओ पच्चक्खाइ, से पाणाइवाए दुविहे पण्णत्ते, तं जहासंकष्पओ अ आरंभओ अ । तत्थ समणोवासओ संकप्पओ जावज्जीवाए पच्चक्खाइ, नो आरंभओ । थूलगपाणाइवायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा -- बंधे हे छविच्छेए अइभारे भक्त्तपाणवुच्छेए । Jain Education International थूलग मुसावाय विरमण - सुत्तं थूलगमुसावायं समणोवासओ पच्चक्खाइ, से य मुसावाए पंचविहे पण्णत्ते, तं जहाकन्नाली गवालीए भोमालीए नासावहारे कूडसक्खिज्जे । थूलगमुसावायवेरमणस्स समणोवासणं इमे पंच अइयारा जाणियव्वा, तं जहा - सहस्सन्भक्खाणे रहस्सब्भक्खाणे सदारमंतभेए मोसुवएसे कुडलेहकरणे । थूलगअदत्तादाणविरमण-सुत्तं थूलगअदत्तादाणं समणोवासओ पच्चक्खाइ, से अदिन्नादाणे दुविहे पण्णत्ते, तं जहासचित्तादत्तादाणे अचित्तादत्तादाणे अ । थूलादत्तादाणवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा - तेनाहडे तक्करपओगे विरुद्धरज्जा इक्कमणे कूडतुलकूडमाणे तप्पडिरूवगववहारे । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy