SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ छठें अज्झयणं (पच्चक्खाणं) दिवसचरिमं ८. दिवसचरिमं पच्चक्खाइ चउव्विहंपि आहारं-असणं पाणं खाइमं साइमं, अन्नत्थ_णाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ। अभिग्गहो १. अभिग्गहं पच्चक्खाइ चउव्विहंपि आहारं-असणं पाणं खाइमं साइमं, अन्नत्थणा भोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ। निम्विगइयं १०. निविगइयं पच्चक्खाइ चउविपि आहारं-असणं पाणं खाइमं साइम, अन्नत्थ गाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसट्टेणं उक्खित्तविवेगेणं पडुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरई। सक्कत्युई ११. नमोत्थु णं अरहंताणं भगवंताणं आइगराणं तित्थयराणं सहसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं दीवो ताणं सरणं गई पइट्टा अप्पडिहयवरनाणदंसणधराणं विअट्टछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वण्णणं सव्वदरिसीणं सिवमयलमख्यमणंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं । प्रन्थ परिमाण कुल अक्षर-५०६४ अनुष्टुप् श्लोक-१५८ अ०८ दो छच्च सत्त अट्ट सत्तट्ट य पंच छच्च पाणंमि । चउ पंच अट्ट नव य पत्तियं पिंडए नवए । दोच्चेव नमुक्कारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे एगासणगंमि अद्वैव ।। सत्तेगट्ठाणस्स उ अट्ठवायंबिलंमि आगारा । पंचेव अभत्तट्रे छप्पाणे चरिमि चत्तारि ॥ पंच चउरो अभिग्गहि निव्वीए अट्ट नव य आगारा । अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ।। (आनि० १५९८-१६०१)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy