SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ आवस्सयं अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ। एगासणं ४. एगासणं पच्चक्खाइ चउव्विहंपि आहारं-- असणं पाणं खाइमं साइमं, अन्नत्थणा भोगेणं सहसागारेणं सागारियागारेणं आउंटणपसारणेणं गुरुअब्भट्ठाणेणं पारिढाव णियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ। एगट्ठाणं ५. एगट्ठाणं पच्चक्खाइ चउविहंपि आहारं असणं पाणं खाइमं साइम, अन्नत्थणा भोगेणं सहसागारेणं सागारियागारेणं गुरुअब्भट्ठाणेणं पारिट्टावाणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ। आयंबिलं ६. आयंबिलं पच्चक्खाइ चउव्विहंपि आहार--असणं पाणं खाइमं साइम, अन्नत्थणा भोगेणं सहसागारेणं लेवालेवेणं 'उक्खित्तविवेगेणं गिहत्थसंसट्टेणं" पारिट्ठावणिया गारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ। अभत्तटुं ७. सूरे उग्गए अभत्तट्ठ पच्चक्खाइ चउव्विहंपि आहारं--असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्ति__ आगारेणं वोसिरइ। १. गिहत्थसंसदणं उक्खित्तविवेगेणं (क गालयित्वा लेपयुक्तं कृतं तेन । अच्छेन निर्मलकाञ्जिकादिना, बहलेनायामगुडि २. जति तिविहस्स पच्चक्खाति विगिचणियं (गडु) लधावनजलेन । ससिक्थेन सिक्थकप्पति, जदि चउन्विहस्स पाण गं च नत्थि पतनेन तन्दुलादिसद्भावेन च। असिक्थेन न वट्टति, जदि पुण पाणगंपि उद्धरियं ताहे वा सिक्थापनयनेन, वा शब्दाः समुच्चसे कप्पति । जदि तिविहस्स पच्चक्खाति यार्थाः । अत्र प्रकरणगाथाताहे से पाणगस्स छ आगारा–लेवाडेण 'लेवाडदक्खपाणाइ इयरसोवीरमच्छमुसिणजलं वा अलेवाडेण वा अच्छेण वा बहलेण वा बहलं धावणमायाम ससित्थं इयरसित्थविणा' ॥१॥ ससित्थेण वा असित्थेण वा वोसिरिति इत्याकारार्थः एवं विधेन पानकेन विनाऽन्यं (चूर्णि, पृष्ठ ३१९), सर्वप्रत्याख्यानानि त्रिविधमाहारं व्युत्सृजामि रात्रौ पान काहारचतुविधाहारत्यागेन क्रियन्ते । जइ तिवि- प्रत्याख्यानं न स्यात् सर्वजिननिशाभोजनस्य हस्स पच्चक्खाइ ताहे सपाणगस्स छ निषिद्धत्वात, रात्रिभोजने च मूलव्रतविराधनाआगारा कीरन्ति । पानस्य पद आकारा: भावात् । श्राद्धानामपि यद्रात्रौजलपानं तदप्यू'लेवाडेण वा' लेपयुक्तेन द्राक्षाजलादिना त्सर्गतोऽकल्प्यं, तेन निर्विकृत्यादिषु तपोविशेषेषु तक्रादिपतनेन सलेपेन जलेन च । 'अलेवा- निशासु जलं न पिबन्ति । डेण वा' लेपचोपडितभाजनादिजलस्या- (आ० नियुक्तिदीपिका, भाग ३, पत्र ३६)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy