________________
छट्ठ अज्झयणं पच्चक्खाणं
दसपच्चक्खाण-सुतं'
नक्कारसहि
१. ‘सूरे उग्गए” नमुक्कारसहियं पच्चक्खाइ' चउव्विहंपि आहारं असणं पाणं 'खाइमं साइमं'', अन्नत्थणाभोगेणं सहसागारेण वोसिरइ ।
पोरिसी
२. सूरे उग्गए पोरिसिं' पच्चक्खाइ चउब्विहंपि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नका लेणं' दिसामोहेणं साहुवयणेणं सव्वसमाहिवत्तिआगारेण वोसिरइ ।
पुरिम ढं
३. सूरे उग्गए पुरिमं पच्चक्खाइ चउव्विपि आहारं असणं पाणं खाइमं साइमं,
१. भगवतीसूत्रे प्रत्याख्यानस्य वर्णनस्य परंपरा प्रस्तुत परंपरातो भिन्ना वर्तते द्रष्टव्यं परिशिष्टम् । आवश्यकनियुक्तिभाष्य निर्देशानुसारेण चूण हारिभद्रीयवृत्तौ च प्रत्याख्यानस्य वर्णनपरम्परा भगवती सूत्रात् किंचित् परिवर्द्धितास्ति । तत्र सम्यक्त्वसूत्रस्य निर्देशोस्ति । द्रष्टव्यं तदेव परिशिष्टम् । २. चूर्णिकृता णमोक्कारसहितसूत्रमेव प्रथमसूत्रत्वेन निर्दिष्टम् णामणिप्फन्नो गतो । पच्चक्खायादीणि पयाणि । सुत्ताला वगनिष्पन्नो सुत्तागमो य सुत्तफासियनिज्जुती य एगतओ णिज्जंति, तत्थ सुत्ता 'संघिया यः' सिलोगो । संघितासुत्तं'णमोक्कार पच्चक्खाति, सुरे उट्ठिए चउव्विहं पि' (आवश्यक सूत्र, चूर्णि पृ० ३१२, १३) ।
Jain Education International
३. सूरे उग्गदे ( ख ); णमोक्कारं पञ्चक्खाति सूरे उट्ठिए चउव्विहं (चू); उग्गए सूरे (क, प) ।
४. इदं चतुविधाहारस्यैव (आ० निर्युक्तिदीपिका, भाग ३, पत्र ३९ ) ।
५. पच्चक्खामि (क, प, ष); आदर्शेषु सर्वत्र उत्तमपुरुषस्य प्रयोगो दृश्यते ।
६. खातिमं सातिमं (चू) । ७. सहस्सागारेण ( प ) 1
८. पौरुषी द्विविधाद्याहारापि स्यादिति वृद्धा:, (आ० निर्युक्तिदीपिका, भाग ३, पत्र ३८); पोरिसि पच्चक्खाति सूरे उट्ठिते चउव्विहं (च) । ६. पच्छणे (चू) ।
For Private & Personal Use Only
१७
www.jainelibrary.org