SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १६ आवस्यं अविराहिओ होज्ज' मे काउस्सग्गो जाव अरहंताणं' भगवंताणं नमोक्कारेणं' न पारेमि 'तावकायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि" । चवीसत्थव सुतं ४. TRAL 35 लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसंपि केवली ॥१॥ Jain Education International उसभमजयं च वंदे, संभवमभिनंदणं च सुमई च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुप्फदंतं, सीअल सिज्जंस वासुपुज्जं च । विमलमणतं च जिणं, धम्मं संति च वंदामि ||३|| कुंथुं अरं च मल्लि, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्ठनेमि, पासं तह वद्धमाणं च ॥४॥ एवं मए अभिथुआ, विहुय रयमला पहीण - जरमरणा । चउवीसंपि जिणवरा, तित्थयरा मे पसीयं तु ॥ ५ ॥ कित्तिय वंदिय मए, जेए लोगस्स उत्तमा सिद्धा । आरोग्ग-बोहिलाभं समाहिवरमुत्तमं दितु ॥६॥ चंदेसु निम्मलयरा, आइच्येसु अहियं पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धि मम दिसंतु ॥७॥ १. हुज्ज (क, प, ध ) । २. अरिहंताणं (क, प, ध ) । ३. नमुक्कारेणं (क) ४. अण्णे न पठत्येवंनमालापकम् (हावृ) । ५. तं च णमो अरिहंताणंति भणित्ता पारेति, पच्छा थुति भणति, साय थुती जेहि इमं तित्यं इमाए ओसप्पिणीए देसियं णाणदंसणचरितस्स य उवदेसो तेसि महतीए भत्तीए बहुमाणतो संथवो कातव्वो, एतेण कारणेण काउस्सग्गाणंतरं चज़बीसत्थओ (च्) । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy