SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ पढम अज्झयणं सामाइयं नमुक्कार-सुत्तं' १. नमो अरहंताणं' नमो सिद्धाणं १. सामायिकाध्ययने नमस्कारसूत्रस्य परम्परा प्राचीना वर्तते । आवश्यकनियुक्ती कारणपूर्वकं अस्य निदर्शनमस्ति मग्गो अविप्पणासो आयारे विणयया सहायत्तं । पंचविहनमुक्कारं करेमि एएहिं हेऊहिं ।।६०३।। अरिहंति वंदणनमंसणाणि अरिहंति पूअसक्कारे । सिद्धिगमणं च अरिहा अरिहंता तेण वच्चंति ।।२१।। निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का । अव्वाबाहं सोक्खं अण हवयंती सया कालं ।।८८|| पंचविहं आयारं आयरमाण तहा पगासंता । आयारं दंसंता आयरिया तेण बुच्चंति ॥६६४|| बारसंगो जिणखातो अज्झतो कहितो वुहेहिं । तं उवइसंति जम्हा उवज्झाया तेण वुच्चंति ॥१००१॥ निव्वाणसाहए जोगे, जम्हा साहेति साहुणो । समा य सव्वभूएसु, तम्हा ते भावसाहुणो ॥१०१०।। एसो पंच नमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सब्वेसि पढम हवइ मंगलं ॥१०१८।। आवश्यकचूणो नमस्कारसूत्रस्य परम्परावर्तित्वं निर्दिष्टमस्ति'सुत्ते य अणुगते सुत्तालावगनिप्फन्नो निक्खेवो, सुत्तफासियनिज्जुत्ती य भवति, तम्हा सुत्तं अणुगंतव्वं । तं च पंचनमोक्कारपुव्वगं भणंति पुव्वगा, इति सो चेव ताव भन्नइ' (आवश्यकसूत्र चूणि, पृ० ५०१,२) २. अरिहंताणं (क, ष); आवश्यकनियुक्तौ 'अरिहंता' इत्यपि पाठः व्याख्यातोस्ति । . द्रष्टव्यम्-आवश्यकनियुक्ति, गाथा ६१६, ६२० । mr Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy