________________
समोसरण-पयरणं
१६
मोयपडिमं पडिवण्णा अप्पेगइया जवमझं चंदपडिमं पडिवण्णा अप्पेगइया वइरमज्झं चंदपडिम पडिवण्णा'-संजमेणं तवसा अप्पाणं भावमाणा विहरंति ॥ थेर-वण्णग-पदं
२५. तेंणं कालेणं तेणं समएणं समणस्स भग़वओ महावीरस्स अंतेवासी बहवे थेरा भगवंतो-जाइसंपण्णा कुलसंपण्णा बलसंपण्णा रूवसंपण्णा विणयसंपण्णा णाणसंपण्णा दसणसंपण्णा चरित्तसंपण्णा लज्जासंपण्णा लाघवसंपण्णा ओयंसी तेयंसी वच्चंसी जसंसी, जियकोहा' जियमाणा जियमाया जियलोभा जिइंदिया जियणिद्दा जियपरीसहा जीवियासमरणभय-विप्पमुक्का, वयप्पहाणा गुणप्पहाणा करणप्पहाणा चरणप्पहाणा णिग्गहप्पहाणा निच्छयप्पहाणा अज्जवप्पहाणा मद्दवप्पहाणा लाघवप्पहाणा खंतिप्पहाणा मुत्तिप्पहाणा विज्जप्पहाणा मंतप्पहाणा वेयप्पहाणा बंभप्पहाणा नयप्पहाणा नियमप्पहाणा सच्चप्पहाणा सोयप्पहाणा, चारुवण्णा लज्जा तवस्सी जिइंदिया सोही अणियाणा अप्पोसुया अबहिल्लेसा अप्पडिलेसा सुसामण्णरया दंता-इणमेव णिग्गंथं पावयणं पुरओकाउं विहरंति ॥
२६. तेसि णं भगवंताणं 'आयावाया वि" विदिता भवंति, 'परवाया वि" विदिता भवंति, आयावायं जमइत्ता नलवणमिव' मत्तमातंगा अच्छिद्दपसिणवागरणा रयणकरंडगसमाणा कुत्तियावणभूया परवाइपमद्दणा दुवालसंगिणो समत्तगणिपिडगधरा सव्वक्खरसण्णिवाइणो सव्वभासाणुगामिणो अजिणा जिणसंकासा जिणा इव अवितह वागरमाणा संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ।। अणगार-वण्णग-पदं
२७. तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे अणगारा भगवंतो इरियासमिया भासासमिया एसणासमिया आयाण-भंड-मत्त-णिक्खेवणासमिया उच्चार-पासवण-खेल-सिंघाण-जल्ल-पारिट्ठावणियासमिया मणगुत्ता वयगुत्ता काय
१. वाचनान्तराधीतमथ पदचतुष्कम्-'विवेगपडिम पडिवण्णा विउसग्गपडिम पडिवण्णा उवहाणपडिम पडिवण्णा पडिसंलीणपडिम पडिवण्णा'
२. जियकोहे (क) अग्रे सर्वत्र 'एकारः'।। ३. क्वचिदेवं च पठ्यते-'बहणं आयरियाणं बहणं
उवज्झायाणं बहणं गिहत्थाणं पव्वइयाणं च दीवो ताणं सरणं गई पइट्ठा' (वृ)। ४. आयावाइणो (व)। ५. परवादा (ग); परवाइणो (वृपा) । ६. नलवणा इव (वृपा)। ७. परवाइयपमद्दणा (व)।
८. "परवाईहिं अणोक्ता इत्यादि चोइसपुवी' इत्यन्तं वाचनान्तरं परवाईहिं अणोक्कता अण्णउत्थिएहिं अणोद्धसिज्जमाणा विहरंति 'अप्पेगइया आयारधरा........।' वृत्तिकृत्ता 'अप्पेगइया..."सुगमानि' इति लिखितम्, तदाधारेण एषा पाठपद्धतिः सम्भाव्यते-अप्पेगइया आयारधरा एवं सूयगड-ठाण-समवायविवाहपण्णत्ति - नायाधम्मकहा- उवासगदसाअंतगडदसा-अणुत्तरोववाइयदसा-पण्हावागरणदसा-विवागसुयधरा एगारसंगधरा दुवालसंगधरा नवपुवी दसपुत्वी चोद्दसपुवी (वृ)। ६. जिणो (क, ख)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org