SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ २० ओवाइयं गुत्ता गुत्ता गुत्तिदिया गुत्तबंभयारी अममा अकिंचणा' निरुवलेवा कंसपाईव मुक्कतोया, संखो' इव निरंगणा', जीवो विव अप्पडिहयगई, जच्चकणगं पिव जायरूवा, आदरिसफलगा इव पागडभावा, कुम्मो इव गुत्तिदिया, पुक्खरपत्तं व निरुवलेवा, ग़गणमिव निरालंबणा, अणिलो इव निरालया, चंदो इव सोमलेसा, सूरो इव दित्ततेया', सागरो इव गंभीरा, विहग इव सव्वओ विप्पमुक्का, मंदरो इव अप्पकंपा, सारयसलिलं व सुद्धहियया, खग्गविसाणं' व एगजाया, भारुडपक्खी' व अप्पमत्ता, कुंजरो इव सोंडीरा, वसभो इव जायत्थामा, सीहो इव दुद्धरिसा, वसुंधरा इव सव्वफासविसहा, सुहुययासणो इव तेयसा जलंता ॥ अपडिबंध-विहार-पदं २८. नत्थि ‘णं तेसिं" भगवंताणं कत्थइ पडिबंधे। [से य पडिबंधे चउविहे भवइ, तं जहा"-दव्वओ खेत्तओ कालओ भावओ। दव्वओ-सचित्ताचित्तमीसिएसु" दव्वेसु । खेत्तओ-गामे वा णयरे वा रण्णे वा खेत्ते वा खले वा घरे वा अंगणे वा । कालओ--समए वा आवलियाए वार 'आणापाणुए वा थोवे वा लवे वा मुहुत्ते वा अहोरत्ते वा पक्खे वा १. वाचनान्तरे 'अकोहे' त्यादीन्येकादशपदानि कान्तरे विशेषणानि सर्वाण्येतानीदं चाधिकम् दृश्यन्ते-'अकोहा अमाणा अमाया अलोभा 'आदरिसफलगा इव पायडभावो'-- इति संता पसंता उवसंता परिणिव्व्या अणासवा गृहीतम्, प्रतिषु विशेषणमिदं 'जच्चकणगं' अग्गंथा छिण्णसोया' (वृ); सूत्रकृताङ्गे- अतोनन्तरमस्ति । द्रष्टव्यं अंगसूत्ताणि भाग (२।२।६४) प्येष पाठो विद्यते । १: परिशिष्ट २ आलोच्यपाठ तथा वाचना२. संख (क, ग)। न्तर। ३. निरंजणा (ग)। ८. तेसि णं (क, ख)। ४. तेयंसि (ख, ग)। ९. पडिबंधे भवइ (ग, व)। ५. खग्गिविसाणं (क्वचित्)। १०. वाचनान्तरे पुनः 'तं जहा' इत्यतः परंगमान्तं ६. भारंडपक्खी (ख, वृ)। (सुत्र २८, २६ पर्यन्तं) यावदिदं पठ्यते७. वत्तिकृता 'कंसपाईव मुक्कतोया' इत्यादिपदानां अंडए इ वा पोयए इ वा 'अंडजे इ वा बोंडजे व्याख्या द्वितीयाचाराङ्गस्य भावनाध्ययनान्तर्ग- इवा' इत्यत्र पाठान्तरे उग्गहिए इ वा पग्गतसङ्ग्रहगाथे अनुसृत्य कृतास्ति, तथा वाचना- हिए वा जणं जं दिसं इच्छंति तं णं तं णं न्तरेपि तथैव पाठो लब्धः-निरुवलेपतामेवो दिसं विहरंति सुइभूया लघुभूया अणप्पगंथा पमानराह-वक्ष्यमाणपदानां च भावनाध्यय (वृ); सूत्रकृताङ्गे (२।२।६६) प्येतादृश: नाद्युक्ते इमे संग्रहगाथे पाठो विद्यते-अंडए इ वा पोयए इ वा कंसे संखे जीवे, गयणे वाए य सारए सलिले । उग्गहे इ वा पग्गहे इ वा जण्णं जण्णं दिसं पुक्खरपत्ते कुम्मे, विहगे खग्गे य भारंडे ॥१॥ इच्छंति तण्णं तण्णं दिसं अपडिबद्धा सुइभुया कंजर वसहे सीहे, नगराया चेव सागरमखोहे। लभूया अप्पग्गंथा संजमेणं तवसा अप्पाणं चंदे सूरे कणगे, वसुंधरा चेव सुहुयहुए ॥२॥ भावेमाणा विहरंति। उक्तगाथानुक्रमेण तानि पदानि व्याख्यास्यामः, ११. 'मीसएसु (क, ख, ग)। वाचनान्तरे इत्थमेव दृष्टत्वादिति (वृ० पृ० १२. सं० पा०-आवलियाए वा जाव अयणे । ६७); वृत्तिकृता सर्वेषां विशेषणानामन्ते पुस्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy