________________
समोसरण-पयरणं
१७
कोमलुम्मिलियंमि अहपंडुरे पहाए रत्तासोगप्पगास-किसुय सुयमुह-गुंजद्ध-रागसरिसे कमलागरसंडबोहए उठ्ठियम्मि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलते जेणेव चंपा णयरी जेणेव पुणभद्दे चेइए तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता' संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ समण-वण्णग-पदं
२३. तेणं कालेणं तेणं समएणं समणस्स भगवाओ महावीरस्स अंतेवासी बहवे समणा भगवंतो-अप्पेगइया उग्गपव्वइया भोगपव्वइया राइण्ण-णाय-कोरव्व-खत्तियपव्वइया भडा जोहा सेणावई पसत्थारो सेट्ठी इब्भा अण्णे य बहवे एवमाइणो उत्तमजाइ-कुल-रूव-विणयविण्णाण-वण्ण-लावण्ण-विक्कम-पहाण-सोभग्ग-कंतिजुत्ता 'बहुधण-धण्ण-णिचय - परियाल'फिडिया" णरवइगुणाइरेगा इच्छियभोगा सुहसंपललिया किंपागफलोवमं च मुणियविसयसोक्खं, जलबुब्बुयसमाणं कुसग्ग-जलबिंदुचंचलं जीवियं य णाऊण, अद्धवमिणं रयमिव पडग्गलग्गं संविधुणित्ताणं, चइत्ता हिरण्णं चिच्चा सुवण्णं चिच्चा धणं एवं-धण्णं बलं वाहणं कोसं कोट्ठागारं रज्जं रट्ठ पुरं अंतेउरं, चिच्चा विउलधण-कणग-रयण-मणि-मोत्तियसंख-सिलप्पवाल-रत्तरयणमाइयं संत-सार-सावतेज्जं, विच्छड्डइत्ता विगोवइत्ता, दाणं' च दाइयाणं परिभायइत्ता, मुंडा भवित्ता अगाराओ अणगारियं पव्वइया-अप्पेगइया अद्धमासपरियाया अप्पेगइया मासपरियाया अप्पेगइया दुमासपरियाया अप्पेगइया तिमासपरियाया जाव अप्पेगइया एक्कारसमासपरियाया अप्पेगइया वासपरियाया अप्पेगइया दुवासपरियाया अप्पेगइया तिवासपरियाया अप्पेगइया अणेगवासपरियाया-- संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ॥ निग्गंथ-वण्णग-पदं
२४. तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे निग्गंथा भगवंतो-अप्पेगइया आभिणिबोहियणाणी' 'अप्पेगइया सुयणाणी अप्पेगइया
ओहिणाणी अप्पेगइया मणपज्जवणाणी अप्पेगइया केवलणाणी अप्पेगइया मणबलिया अप्पेगइया वयबलिया अप्पेगइया कायबलिया अप्पेगइया मणेणं सावाणुग्गहसमत्था अप्पेगइया वएणं सावाणुग्गहसमत्था अप्पेगइया काएणं सावाणुग्गहसमत्था अप्पेगइया १. अहापंडरे (क); अहापंडुरे (ख)। ____६. आचारचूलायां (१५॥१३) 'दाय' इति पाठः २. जलंते असोगवरपायवस्स अहे पुढविसिलावट्ट- स्वीकृतोस्ति प्रस्तुतप्रकरणे एष एव पाठः गंसि परत्याभिमुहे पलियंकनिसन्ने अरहा जिणे समीचीनः प्रतीयते, किन्तु प्रस्तुतसूत्रादर्शेषु केवली सभणगणपरिवुडे (क); 'संपलियंक- 'दाय' इति पाठः क्वापि नोपलब्धः, तेन 'दाणं' निसन्ने' इदं च वाचनान्तरपदम् (व)।
इति पाठः स्वीकृतः । ३. ओगिण्हित्ता आगासगएणं चक्केणं जाव सुह- ७. सं० पा०-आभिणिबोहियणाणी जाव केवलीसुहेणं विहरमाणे (क)।
__णाणी। ४. परिवार (गः)।
८. 'नाणबलिया दंसणबलिया चारित्तबलिया' ५. बहुधणधण्णणिचय • परिवारठिइगिहवासा वाचनान्तराधीतं चेदं विशेषणत्रयम् (व) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org