SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ओवाइयं ओमुइत्ता' एगसाडियं उत्तरासंग करेइ, करेत्ता आयंते चोक्खे परमसुइभूए अंजलिमउलियहत्थे तित्थगराभिमुहे सत्तट्ठपयाइं अणुगच्छइ, अणुगच्छित्ता वामं जाणुं अंचेइ, अंचेत्ता दाहिणं जाणं धरणितलंसि साहट तिक्खत्तो मुद्धाणं धरणितलंसि निवेसेई'. निवेसेत्ता ईसिं पच्चुण्णमइ, पच्चुण्ण मित्ता कडग-तुडिय-थंभियाओ भयाओ पडिसाहरइ, पडिसाहरित्ता करयल परिम्ग हियं सिरसावत्तं मत्थए अंजलिकट्ट एवं वयासी-णमोत्थ णं अरहताणं भगवंताणं आइगराणं तित्थगराणं सहसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं दीवो ताणं सरणं गई पइट्ठा धम्मवरचाउरंतचक्कवट्टीणं अप्पडिहयवरनाणदंसणधराणं वियट्टछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाणं मुत्ताणं मोयगाणं बुद्धाणं बोहयाणं सव्वण्णूणं सव्वदरिसीणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तगं सिद्धिगइणामधेनं ठाणं संपत्ताणं । णमोत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स तित्थगरस्स' 'सहसंबुद्धस्स पुरिसोत्तमस्स पुरिससीहस्स पुरिसवरपुंडरीयस्स पुरिसवरगंधहत्थिस्स अभयदयस्स चक्खुदयस्स मग्गदयस्स सरणदयस्स जीवदयस्स दीवो ताणं सरणं गई पइट्ठा धम्मवरचाउरंतचक्कवट्टिस्स अप्पडिहयवरनाणदंसणधरस्स वियट्टछउमस्स जिणस्स जाणयस्स तिण्णस्स तारयस्स मुत्तस्स मोयगस्स बुद्धस्स बोहयस्स सव्वण्णुस्स सव्वदरिसिस्स सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तगं सिद्धिगइणामधेज्जं ठाणं° संपाविउकामस्स ममं धम्मायरियस्स धम्मोपदेसगस्स, वंदामि णं भगवंतं तत्थगयं इहगए", पासई" मे भगवं तत्थगए इहगयं ति कटु वंदइ णमंसइ, वंदित्ता णमंसित्ता सीहासणवरगए पुरत्थाभिमुहे निसीयइ, निसीइत्ता तस्स पवित्ति-वाउयस्स अठ्ठत्तरं सयसहस्सं पीइदाणं दलयइ, दलइत्ता सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता एवं वयासी-जया णं देवाणुप्पिया ! समणे भगवं महावीरे इहमागच्छेज्जा इह समोसरिज्जा इहेव चंपाए णयरीए बहिया पुण्णभद्दे चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरेज्जा तया णं मम एयमढ़ निवेदिज्जासि त्ति कटु विसज्जिए" ॥ भगवओ उवागमण-पदं २२. तए णं समणे भगवं महावीरे कल्लं पाउप्पभायाए रयणीए फुल्लुप्पल-कमल१. तथेदमपि 'अवहट्ट पंच रायककुहाई, तं जहा- (क, ख)। खग्गं छत्तं उप्फेसं वाहणाओ वालवीयणं' ८. संपत्ताणं नमोजिणाणं (क, ख) । (व); 'क' आदर्शपि एष पाठो लभ्यते । ६. सं० पा०-तित्थगरस्स जाव संपाविउकामस्स २. मउलियग्गहत्थे (ख)। १०. इहमागए (ख, ग)। ३. णिनेमि (क); णमेइ (ख); णिमेइ (ग)। ११. पासउ (क, ख, ग)। ४. सं० पा०-करयल जाव कट्ट । १२. चेइए अरहा जिणे केवली समणगणपरिवडे ५. अरिहंताणं (ख)। ६. सयंसंबुद्धाणं (क, ख, ग)। १३. एवं सामित्ति आणाए विणएणं वयणं पडिसूणेइ ७. गंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोग- त्ति वाचनान्तरे वाक्यम् (वृ) । हियाणं लोगपईवाणं लोगपज्जोयगराणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy