SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ समोसरण-पयरणं छत्तेणं, आगासियाहिं चामराहिं, आगासफालियामएणं सपायवीढेणं सीहासणेणं,धम्मज्झएणं पुरओ पकड्ढिज्जमाणेणं, चउद्दसहि समणसाहस्सीहि, छत्तीसाए अज्जियासाहस्सीहिं सद्धि संपरिवुडे पुव्वाणुपुद्वि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे चंपाए नयरीए बहिया उवणगरग्गामं उवागए चंपं नगरि पुण्णभदं चेइयं समोसरिउकामे ।। पवित्ति-वाउयस्सनिवेदण-पदं २०. तएणं से पवित्ति'-वाउए इमीसे कहाए लद्धढे समाणे हट्ठ-तुट्ठ-चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए हाए कयबलिकम्मे कय-कोउयमंगल-पायच्छित्ते सुद्धप्पावेसाई मंगलाई वत्थाई पवर परिहिए अप्पमहग्घाभरणालंकियसरीरे सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता चंपाए णयरीए मज्झमज्झेणं जेणेव कोणियस्स रण्णो गिहे जेणेव बाहिरिया उवट्ठाणसाला जेणेव कणिए राया भिंभसारपुत्ते तेणेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धावेइ, वद्धावेत्ता एवं वयासी-जस्स णं देवाणुप्पिया दंसणं कंखंति, जस्स णं देवाणुप्पिया सणं पीहंति , जस्स णं देवाणुप्पिया दंसणं पत्थंति', जस्स णं देवाणुप्पिया दंसणं अभिलसंति, जस्स णं देवाणुप्पिया णामगोयस्स वि सवणयाए हट्ठ-तुट्ठ'चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस-विसप्पमाण हियया भवंति, से णं समणे भगवं महावीरे पुव्वाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे चंपाए णयरीए उवणगरग्गामं उवागए चंपं गरि पुण्णभदं चेइयं समोसरिउकामे । 'तं एयं णं देवाणुप्पियाणं पियट्ठयाए पियं णिवेदेमि, पियं भे भवउ ॥ सविहि-णमोत्थु-पदं २१. तए णं से कूणिए राया भिभसारपुत्ते तस्स पवित्ति-वाउयस्स अंतिए एयमट्ठ सोच्चा णिसम्म हट्ठ-तुट्ठ"- चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाण•हियए' वियसिय-वरकमल-णयण-वयणे पयलिय-वरकडग-तुडिय-केऊर-मउड-कुंडल-हारविरायंतरइयवच्छे" पालंब-पलबमाण-घोलंतभसणधरे ससंभमं तरियं चवलं नरिंदे सीहासणाओ अब्भुठेइ, अब्भुठेत्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता" पाउयाओ ओमुयइ, १. सेयवरचामराहिं (ख)। १०. एतेणं (क); एएणं (ख)। २. आगासफलियामएणं (क, ग); आगासगएणं ११. सं० पा०-हट्ठतुट्ठ जाव हियए । फलियामएणं (ख)। १२. 'धाराहयनीवसुरहिकुसुम व चंचुमालइयऊसवि३. पउत्ति (क, वृ)। यरोमकूवे' इदं च विशेषणं क्वचिदेव दृश्यते ४. मंगल्लाइं (ग, वृ)। (वृ)। ५. भंभसारपुत्ते (ग)। १३. विराइयवच्छे (ख)। ६. अंजुलि (क)। १४. क्वचिदिदं पादुकाविशेषणं दृश्यते-वेरुलिय७. पेहेंति (ख)। वरिटअंजणनिउणोवियमिसिमिसितमणिरयण . ८. पीच्छंति (क); पिच्छंति (ख) । मंडियाओ (ब)। ६. सं० पा०-हट्टतुट्ठ जाव हियया । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy