________________
समोसरण-पय रणं
पिंडिम- नीहारिमं सुगंधि सुह-सुरभि मणहरं च महया गंधद्धणि मुयंते णाणाविहगुच्छगुम्म मंडवगघरग- सुहसेउके उबहुले अणेग रह जाण - जुग्ग- सिविय' - पविमोयणे' सुरम्मे पासादीए दरिसणिज्जे अभिरू परूिवे ||
६. से णं असोगवरपायवे अण्णेहि बहूहिं तिलएहिं लउएहिं छत्तोवेहिं सिरीसेहि सत्तिवण्णेहिं दहिवण्णेहिं लोद्धेहि धवेहि चंदणेहिं अज्जुणेहि णीवेहिं कुडएहि कलंबेहि फणसेहि दाडिमेहि' सालेहि तालेहि तमालेहि पियएहि पियगूहिं पुरोवगेहि राय रुक्खेहि दिक्aहिं सव्वओ समता संपरिक्खित्ते ।
१०. . ते णं तिलया लउया' 'छत्तोवा सिरीसा सत्तिवण्णा दहिवण्णा लोद्धा धवा चंदा अज्जुणा णीवा कुडया कलंबा फणसा दाडिमा साला ताला तमाला पियया पियंगू पुरोवगा रायरुक्खा मंदिरुक्खा कुस - विकुस - विसुद्ध - रुक्खमूला मूलमंतो कंदमंतो' जाव" • णिच्चं कुसुमिय-माइय-लवइय-थवइय- गुलइय-गोच्छिय - जमलिय- जुवलिय- विणमिय
पणमिय-सुविभत्त-पिंडि-मंजरि-वडेंसगधरा ।
पिंडिम-णीहारिमं सुगंधि सुह-सुरभि मणहरं च महया गंधद्धणि मुयंता णाणाविहगुच्छ गुम्ममंडवगघरग- सुहसे उकेउबहुला अणेगरह - जाण - जुग्ग - सिविय-पविमोयणा " सुरम्मा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा ॥
१
११. ते णं तिलया लउया जाव" मंदिरुक्खा अण्णाहिं" बहूहिं पउमलयाहि णागलयाहि असोगलयाहिं चंपगलयाहि चूयलयाहि वणलयाहि वासंतियलयाहिं अइमुत्तयलयाहिं कुंदलयाहिं सामलयाहि सव्वओ समता संपरिक्खित्ता । ताओ णं पउमलयाओ 'जाव सामलयाओ"" णिच्चं कुसुमियाओ जाव" वडेंसगधराओ" पासादीयाओ दरिसणिज्जाओ अभिरूवाओ पडिरूवाओ ॥
१. परिमोयणे ( ख ) ।
२. अण्णेहिय ( ग ) ।
३. बउएहिं (क); बकुलैः (वृ.) ।
४. सत्तवण्णेहिं (रायवृ० पृ० १२) ।
५. कलंबेहि सव्वेहिं (क, ख ) ; सव्वेहिं (ग, वृ); जीवाजीवाभिगमे ( ३।३८८) तद्वृत्तौ च तथा रायसेइयवृत्ता ( पृ० १२) वुद्धृते प्रस्तुतसूत्रपाठे 'सब्वेहि' एतत्पदं नैव दृश्यते । ६. X ( क, ख ) ।
७. रायपसेणियवृत्ता ( पृ० १२) बुद्ध ते पाठे एतत्पदं नैव दृश्यते । जीवाजीवाभिगमे
( ३।३८८) च अस्य स्थाने 'पारावय' इति पदं लभ्यते ।
८. सं० पा०लउया जाव णंदिरुक्खा ।
Jain Education International
६. सं० पा० - कंदमंतो एएसि वण्णओ भाणियो जाव सिविय ।
१०. ओ० सू० ५ ।
११. परिमोयणा ( ख, ग ) । १२. ओ० सू० १० ।
१३. अण्णेहिं (क, ग); अण्णेहिय ( ख ) ।
१४
X ( क, ख, ग ) ; रायपसेणइयवृत्ता ( पृ० १८ ) वुद्धते औपपातिकपाठे चिह्नाङ्कितः पाठो विद्यते । तदाधारेणासौ मूले स्वीकृतः, उक्त क्रमेणाप्यसौ युज्यते । जीवाजीवाभिगमे ( ३।३६० ) पि एतत्संवादी पाठो दृश्यते । १५. ओ० सू० ५ ।
१६. वडियधयो (क, ग ); वडिसयधारीओ
( ख ) ।
For Private & Personal Use Only
www.jainelibrary.org