SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ओवाइयं १२. तस्स' णं असोगवरपायवस्स उवरि बहवे अट्ठ अट्ठ मंगलगा पण्णत्ता, तं जहा -- सोवत्थिय - सिरिवच्छ- नंदियावत्त' - वद्धमाणग-भद्दासण-कलस-मच्छ - दप्पणा रयणामया अच्छा सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पा समीरिया सउज्जोया पासादीया दरिसणिज्जा अभिरुवा पडिरूवा । सव्व तस्स णं असोगवरपायवस्स उवरि बहवे किण्हचामरज्झया नीलचामरज्झया लोहियचामरज्झया हालिचामरज्झया सुक्किलचामरज्झया अच्छा सहा रुप्पपट्टा वइरदंडा जलयामल गंधिया सुरम्मा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा । तस्स णं असोगवरपायवस्स उवरि बहवे छत्ताइछत्ता पडागाइपडागा घंटाजुयला चामरजुयला उप्पलहत्थगा पउमहत्थगा कुमुयहत्थगा' नलिणहत्थगा सुभगहत्थगा सोगंधियहत्थगा पुंडरीयहत्थगा महापुंडरीयहत्थगा सयपत्तहत्थगा सहस्सपत्तहत्थगा सव्वरयणामया अच्छा जाव पडिरूवा ॥ पुढविसिलापट्ट्य- वण्णग-पदं १३. तस्स णं असोगवरपायवस्स हेट्ठा 'ईसि खंध * - समल्लीणे", एत्थ णं महं एक्के पुढविसिलापट्टए पण्णत्ते - विक्खभायाम' - उस्सेह - सुप्पमाणे किण्हे 'अंजणग-वाण- कुवलय" १. वृत्तिकृता एतत् सूत्रं वाचनान्तरत्वेन उट्टङ्कितम् - इह लतावर्णनान्तरमशोकवर्णकं पुस्तकान्तरे इदमधिकमधीयते । रायपसेणइयसूत्रे ( ३, ४) ओवाइयगमेणं इति संक्षिप्तपाठोस्ति तस्य वृत्तौ मलयगिरिणा एतत्पूर्ण सूत्रं व्याख्यातमस्ति । प्रस्तुतसूत्रस्य वृत्तौ अभयदेवसूरिणा ये ये पाठाः वाचनान्तरत्वेन उट्टङ्कितास्ते भगवत्यादिसूत्राणां वृत्तौ मूलपाठत्वेन व्याख्याताः सन्ति । तेन ज्ञायते अभयदेवसूरिणा ये आदर्शाः प्रमाणीकृतास्ते मूलपाठरूपेण अन्ये च वाचनान्तररूपेण उट्टङ्किताः । २. क्वचिद् 'नंदावत्त' इति पाठ: ( रायवृ पृ० १६) । ३. 'कुसुमहत्थय' त्ति पाठान्तरं ( वृ ) । ४. खंधी ( क ) । ५. मलयगिरिणा रायपसेणइयवृत्तौ ( पृ० २२ ) 'ईसि खंध - समल्लीणे' इति पाठ: 'पुढविसिलापट्टए पण्णत्ते' इति पाठानन्तरं व्याख्यातः - एको महान् पृथ्वीसिलापट्टक प्रज्ञप्तः, कथम्भूत इत्याह 'ईसि खंध - समल्लीणे' इत्यादि, इह स्कन्धः स्थुडमित्युच्यते तस्याशोकव रपादपस्य यत् Jain Education International ६. अतः पाठ: प्राय: स्थुडं तत् ईषद् - मनाक् सम्यग्लीनस्तदासन्न इत्यर्थः । प्रस्तुतसूत्रे अभयदेवसूरिणा पूर्वमेव व्याख्यात:-- 'ईसि खंध- समल्लीणे' मनाक् स्कन्धासन्न इत्यर्थः । ' एत्थ णं महं एक्के' इत्यत्र 'एत्थ णं' ति शब्दः अशोकवरपादपस्य यदधोत्रेत्येवं सम्बन्धनीयः । रायपसेणइय सूत्रस्य समायोजना अधिकं सङ्गतास्ति । रायपसेणइयवृती व्याख्यातः स्वीकृतपाठाद्भिन्नोस्ति । वाचनान्त रपाठेन तस्य साम्यमस्ति - विक्खंभायामसुप्पमाणे किण्हे अंजणगघणकुवलयहल हरकोसेज्जसरिसो आगासके सकज्जलकक्केय इंदनीलअयसिकुसुमपगासे भिगंजणभंगभेयरिट्ठगनीलगुलियगवलाइरेगे भमरनिकुरंबभूए जंबूफल असणकुसुमबंधनीलुप्पलपत्तनिक रमरगयासासगनयणकीयासिवणे णिद्धे घणे अज्भुसिरे रूवगपडिरूवगदरिस णिज्जे आयंसत लोवमे सुरम्मे सीहासणसंठिए सुरूवे मुत्ताजालखइयंत कम्मे आइणगरूय-बुर-नवणीय तुलफासे सव्वरयणामए अच्छे जाव पडिवे । ७. अंजणवाणकुवलयघणकुवलय ( क ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy