SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ओवाइयं मंडवगसोहिए" 'विचित्तसुहकेउभूए" वावी-पुक्खरिणी'-दीहियासु य सुनिवेसियरम्मजालहरए॥ ७. 'पिंडिम-णीहारिमं सुगंधि" सुह-सुरभि-मणहरं च महया गंधद्धणि मुयंते णाणाविहगुच्छगुम्ममंडवगघरग-सुहसेउकेउबहुले 'अणेगरह-जाण-जुग्ग-सिविय-पविमोयणे सुरम्मे पासादीए दरिसणिज्जे अभिरूवे पडिरूवे ॥ असोगपायव-वण्णग-पदं ८. तस्स णं वणसंडस्स बहुमज्झदेसभाए, एत्थ णं महं एक्के असोगवरपायवे पण्णत्तेकुस-विकुस-विसुद्ध-रुक्खमूले मूलमंते कंदमंते खंधमंते तयामते सालमंते पवालमते पत्तमंते पुप्फमते फलमंते बीयमंते अणुपुव्व-सुजाय-रुइल-वट्टभावपरिणए अणेगसाह-प्पसाह-विडिमे अणेगनरवाम-सुप्पसारिय-अग्गेज्झ-घण-विउल-बद्ध [वट्ट ? ] खंधे अच्छिद्दपत्ते अविरलपत्ते अवाईणपत्ते अणईइपत्ते निळ्य-जरढ-पंडुपत्ते णवहरियभिसंत-पत्तभारंधयार-गंभीरदरिसणिज्जे उवणिग्गय-णव-तरुण-पत्त-पल्लव-कोमल उज्जलचलंतकिसलय-सुकुमालपवालसोहियवरंकरग्गसिहरे णिच्चं कसमिए णिच्चं माइए णिच्चं लवडा णिच्चं थवइए णिच्चं गुलइए णिच्चं गोच्छिए णिच्चं जमलिए णिच्च जुवलिए णिच्च विणमिए णिच्चं पणमिए [णिच्चं सुविभत्त-पिंडि-मंजरि-वडेंसगधरे ?] णिच्चं कुसुमिय-माइय-लवइय-थवइयगुलइय-गोच्छिय-जमलिय-जुवलिय-विणमिय-पणमिय-सुविभत्त-पिंडि-मंजरि-वडसगधरे। १. मंडवगरम्मसोहिए (ग); क्वचित् 'णाणाविह- रीए णाणासउणगणमिहुणसुमहुरकण्णसुहपलत्त गुच्छगुम्ममंडवगरम्मसोहिए' रम्मेत्ति क्वचिन्न- सद्दमहुरे (वृ)। रायपसेणइयवृत्तौ (पृ० १०) दृश्यते (वृ)। एष पाठो ग्रन्थान्तरप्रसिद्धपाठरूपेण व्याख्यातो २. विचित्तसुहसेउकेउबहुले (वृपा); विचित्तसुह- दृश्यते-'दूरुग्ग्यकंदमूलवट्टलसंधि - असिलिट्ठ के उबहुले (जी० ३।२७५; जं० शावृपा० पत्र धणमसिणसिणिद्धअणुपुव्विसुजायणिरुवहतोव्वि द्धपवरखंधी अणेगणरपवरभुयअगेज्झे कुमुमभर३. पुक्खरणी (क, ख, ग)। समोणमंतपत्तलविसालसाले महुकरिभमरगण४. पिंडिमं णीहारिमं सुगंधि (क); पिडिमणीहा- गुमुगुमाइयणिलितउडेतसस्सिरीए णाणास उणरिमसुगंधि (ख, ग)। गणमिहुणसुमहुरकण्णसुहपलत्तसद्दमहुरे कुसवि५. गंधद्धृणिं (ख, ग)। कुसविसुद्धरुक्खमूले पासाइए दरिसणिज्जे ६. सुहसे उकेउबहुला (रायवृ० पृ० १७, जी० अभिरूवे पडिरूवे ।' अस्य वाचनान्तरस्य ३।२७६)। रायपसेणियवत्तिगतपाठस्य च अध्ययनेन एतत ७. अणेगसगड - रह-जाण-जुग्ग-सीया-संदमाणिय- स्पष्टं भवति-लिपिदोषेण पाठानां परिवर्तनं पडिमोयणा (जी० ३।२७६)। जातम्, वृत्तिकारैरपि यादृशाः पाठा लब्धास्ता८. अशोकपादपवर्णके क्वचिदिदमधिकमधीयते दृशा व्याख्याताः । उदाहरणरूपेण चिन्हाङ्कितदूरोवगयकंदमूलवट्टलट्ठसंठियसिलिट्ठधणमसिण- पाठानां वाचनान्तरपाठस्तुलना कार्या। निद्धजायनिरुवहउन्विद्धपवरखंधी अणेगणरप- ६. सं० पा०—कंदमंते जाव पविमोयणे । वरभयागेज्झे कुसुमभरसमोणमंतपत्तलविसाले १०,११. द्रष्टव्यं पञ्चमसूत्रस्य पादटिप्पणम् । महकरिभमरगणगुमगुमाइयनिलितउडितसस्सि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy