SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ समोसरण-पयरणं खंधे' अच्छिद्दपत्ते अविरलपत्ते अवाईणपत्ते अणईइपत्ते' निद्धूय'- जरढ- पंडुपत्त - णवहरियभिसंत-पत्तभारंधयार-गंभीरदरिसणिज्जे उवणिग्गय' - णव तरुण पत्त-पल्लव- कोमल उज्जलचलंतकिसलय-सुकुमालपवाल-सोहियवरंकुरग्गसिहरे णिच्चं कुसुमिए णिच्चं माइए' णिच्च लवइए णिच्च थवइए णिच्चं गुलइए णिच्चं गोच्छिए णिच्चं जमलिए णिच्च जुबलिए णिच्चं विणमिए णिच्चं पणमिए [ णिच्चं सुविभत्त-'पिंडि-मंजरि "-वडेंसगधरे ? ] ' णिच्च कुसुमिय-माइय- लवइय-थव इय - गुलइय-गोच्छिय- जमलिय जुवलिय विणमिय- पणमियसुविभत्त-पिंडि' - मंजरि-वडेंसगधरे ॥ ६. सुय-वरहिण-मयणसाल - कोइल कोहंगक" भिंगारग" - कोंडलग " - जीवंजीवग-णंदीमुहafar - पिंगलवखग - कारंडक * - चक्कवाय- कलहंस-सारस- अणेगसउणगणमिहुणविरइयसद्दुण्णइयमहुरसरणाइए सुरम् संपिंडियदरिय भमर - महुयरिपहकर परिलितमत्तछप्पयकुसुमासवलोल-महुरगुमगुमंतगुंजंतदेसभाए 'अब्भितरपुप्फफले बाहिर - पत्तोच्छणे पत्ते ह यहि ओच्छन्न- लिच्छन्ने" 'साउफले निरोयए अकंटए" 'णाणाविहगुच्छ-गुम्म१. वाचनान्तरेऽत्रस्थानेधिकपदान्येवं दृश्यते- जम्बूद्वीपप्रज्ञप्तेः शान्तिचन्द्रीयवृत्तावपि ( पत्र २५) एषोस्ति व्याख्यातः, तत्र औपपतिकस्य उल्लेख विद्यते - औपपातिकादौ तु 'सुविभत्तपिडिमंजरीव डिसगधराओ' इति पाठः । संकलितपाठे एष पाठो विद्यते, तेन पृथक् पाठेपि एष युक्तोस्ति । पाईण पडीणाययसाला उदी - दाहिणविच्छिण्णा ओणय-नय- पणयविप्पहाइयओलंबपलंबलंबसाहप्पसाहविडिमा अवाईणपत्ता अणुइणपत्ता | २. अणईयपत्ता ( ख, ग ) ; अणीइपत्ता ( जं० शावृ पत्र २९) । ६. पिंड ( ग ) । ३. निद्धय ( ख ) ; निद्धय ( ग ) । ४. औपपातिकस्य अप्रयुक्तादर्शे १०. कोभंगक ( औपपातिकवृत्ति हस्तलिखित ) ; कोरक ( जी० ३।२७५, रायवृ० पृ० १५, जं० शावृ० पत्र ३०) । ११. भिंगारक (क, ख ); भिंगार ( ग ) । 'पंडुरपत्ता' इत्यपि पाठो लभ्यते । ५. उबविणिग्गय ( राय वृ०पृ० १४, जी० ३।२७४, पत्र १३ ) । जं० शावृ पत्र २६, ही ६. मुकुलिता (राय वृ० पृ० १५, जीवॄ पत्र १८२ जं० शावृ० पत्र २५ ); मुकुलिता मयूरिता ( जं० ही ० पत्र १३) । ७. रायपरेणइयवृत्ती ( पृ० १५) जीवाजीवाभिगम वृत्तौ ( पत्र १८२ ) जम्बूद्वीपप्रज्ञप्तेः शान्तिचन्द्रीयवृत्तौ ( पत्र २५) च 'पडि-मंजरि' इति पाठो व्याख्यातोस्ति । ८. कोष्ठकान्तर्वर्ती पाठ: आदर्शोषु नोपलभ्यते, वृत्तावपि नास्ति व्याख्यातः, किन्तु रायपसे - इयवृत्ती ( पृ० १५) जीवाजीवाभिगमवृत्तौ ( पत्र १८२ ) च एष पाठो व्याख्यातोस्ति, Jain Education International ७ १२. कडिलका ( ख ) ; कोंडल (ग) 1 १३. कारंड ( क, ख ); कारंडग ( ग ) । १४. एतानि त्रिण्यपि क्वचिद् वृक्षाणां विशेषणानि दृश्यन्ते ( वृ) । १५. निरोया अकंटया साउफला निद्धफला (जी० ३।२७५); रायपसेणइयवृत्ता ( पृ० १६ ) वपि एतानि चत्वारि पदानि एतेनैव क्रमेण व्याख्यातानि सन्ति । नीरोगकाः .......अकण्टकाः.... स्वादुफला, स्निग्धफला इत्यपि क्वचित् ( जं० शावृ पत्र ३० ) ; साउफले मिट्टफले निरोयए ( नावृ० पत्र ६ ); प्रस्तुतसूत्रस्य वृत्तौ 'साउफले' त्ति मिष्ठफलः इति व्याख्यातमस्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy