SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ओवाइयं महामेहनिकुरंवभूए॥ ५. से' णं पायवे मूलमंते कंदमंते खंधमंते तयामते सालमंते पवालमंते पत्तमंते पुप्फमते फलमंते बीयमंते' अणुपुव्व-सुजाय-रुइल-वट्टभावपरिणए ‘एक्कखंधी अणेगसाला अणेगसाह-प्पसाह-विडिमे अणेगनरवाम-सुप्पसारिय-अगेज्झ-घण-विउल-बद्ध [वट्ट ?] कटितकटच्छायः। जम्बूद्वीपप्रज्ञप्तेः शान्तिचन्द्रीयवृत्तौ (पत्र २८) हीरविजयवृत्तौ (पत्र १२) चापि एवमेवास्ति । १. निकुरुंबभूए (जं० ही पत्र १२) । २. अभयदेवसूरिणा प्रस्तुतसूत्रस्यवृत्तौ ज्ञाताधर्मकथायाः वृत्तौ (पत्र ६) च ते णं पायवा, पिडिम गीहारिम' इति सूत्रद्वयं बहुवचनान्तं सुय-बरहिण' इति सूत्रं एकवचनान्तं व्याख्यातमस्ति । मलयगिरिसूरिणा जीवाजीवाभिगमवृत्तौ (पत्र १८७) जम्बूद्वीपप्रज्ञप्तेः शान्तिचन्द्रीयवृत्तौ (पत्र २६) च त्रीण्यपिसूत्राणि बहुवचनान्तानि व्याख्यातानि सन्ति । अभयदेवसूरिणा प्रस्तुतसूत्रस्य वृत्तौ वाचनान्तरस्य उल्लेख: कृतोस्ति-एतान्येव वक्षविशेषणानि वनषण्डविशेषणतया वाचनान्तरेऽधीतानि । एतस्य वाचनान्तरस्याधारेण त्रिष्वपि सूत्रषु एकवचनान्त: पाठः स्वीकृतः । आदर्शगतः पाठ एवमस्ति-ते णं पायवा मूलमंतो कंदमंतो खंधमंतो तयामंतो सालमंतो पवालमंतो पत्तमंत्तो पुप्फमंतो फलमंतो बीयमंतो अणपुव्व-सुजाय-रुइल-वट्टभावपरिणया अणगसाह-प्पसाह-विडिमा अणेगनरवाम-सुप्पसारिय-अगेज्म-घण-विउल-बद्ध-(वट ?) खंधा अच्छिद्रपत्ता अविरलपत्ता अवाईणपत्ता अणइइपत्ता निद्धय-जरढ-पंडपत्ता णवहरिय-भिसंत-पत्तभारंधयोरगंभीरदरिसणिज्जा उवणिग्गय-णव-तरुण-पत्त-पल्लव-कोमलउज्जलचलंतकिसलय-सुकुमालपवाल सोहियवरंकुरग्गसिहरा णिच्चं कुसुमिया णिच्चं माइया णिच्चं लवइया णिच्चं थवइया णिच्चं गुलइया णिच्चं गोच्छिया णिच्चं जमलिया णिच्च जुवलिया णिच्चं विणमिया णिच्चं पणमिया (णिच्चं सुविभत्त-पिडि-मंजरि-वडेंसग-धरा ? ) णिच्चं कुसुमिय-माइय-लवइय-थवइय-गुलइय-गोच्छिय-जमलियजवलिय-विणमिय-पणमिय-सुविभत-पिडि-मंजरि-वडेसंगधरा । पिडिम-णीहारिमं सुगंधि सुह-सुरभि-मणहरं च महया गंधद्धणि मुयंता णाणाविहगुच्छगुम्ममंडवगघरगसुहसे उके उबहुला अणेगरह-जाण-जुग्ग-सिविय-पविमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा। ३. 'हरियमंता' इति क्वचिद् दृश्यते (व)। ४. अणुपुचि (ग, राय वृ० १०) ५. 'क' प्रतौ 'एक्कखंधा अणेगसाला' 'ग' प्रतौ 'एक्कखंधा' इति पाठभेदाः लभ्यन्ते । वृत्तौ एतत्पाठद्वयमपि नास्ति व्याख्यातम् । ज्ञाताधर्मकथाया वृत्तावपि (पत्र ५) नानयोख्यिा विद्यते । रायपसेणइय वृत्तौ (पृ० १०) जीवाजीवाभिगमवृत्तौ (पत्र १८७) जम्बूद्वीपप्रज्ञप्तेः शान्तिचन्द्रीयवृत्तौ (पत्र २६) च 'एगखंधी' इति पाठो व्याख्यातोस्ति–ते पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते चास्य स्त्रीत्वमिति एगक्खंधी। ६. ज्ञाताधर्मकथायाः वत्तौ (पत्र ५) अभयदेवसुरिणा प्रस्तुतपाठो व्याख्यातस्तत्र 'वट' पदमेव व्याख्यात. मस्ति-विपुलो विस्तीर्णो वृत्तश्च स्कन्धो येषां ते तथा मलयगिरिणा जीवाजीवाभिगमस्य वृत्तौ (पत्र १८७) रायपसेणइयवृत्तौ (पृ० १३) च 'वृत्तस्कन्धा' इति व्याख्यातमस्ति । जम्बूद्वीपप्रज्ञप्तेः शान्तिचन्द्रीयवृत्तौ (पत्र २६) 'बद्ध वृत्त' इति पदद्वयमपि नास्ति व्याख्यातम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy