SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ समोसरण-पयरणं सघंटे सपडागाइपडागमंडिए' सलोमहत्थे कयवेयदिए' लाउल्लोइय-महिए गोसीससरसरत्तचंदण-दद्दर-दिण्णपंचंगुलितले उवचियवंदणकलसे' वंदणघड-सुकय-तोरण-पडिदुवारदेसभाए आसत्तोसत्त-विउल-वट्ट-वग्धारिय-मल्लदामकलावे 'पंचवण्ण-सरससुरभिमुक्क"-पुप्फपुंजोवयारकलिए कालागुरु-पवरकुंदुरुक्क-तुरक्क'-धूव-मघमघेत-गंधुद्धयाभिरामे सुगंधवरगंधगंधिए गंधवट्टिभूए नड-णट्टग-जल्ल-मल्ल-मुट्ठिय-वेलंबग-पवग-कहगलासग-आइक्खग-लंख-मंख-तूणइल्ल-तुंबवीणिय-भुयग-मागहपरिगए बहुजण-जाणवयस्स विस्सुयकित्तिए बहुजणस्स आहस्स' आहुणिज्जे पाहुणिज्जे अच्चणिज्जे वंदणिज्जे नमंसणिज्जे पूयणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे दिव्वे सच्चे सच्चोवाए सण्णिहियपाडिहेरे 'जाग-सहस्सभाग-पडिच्छए'९० बहुजणो अच्चेइ आगम्म पुण्णभदं" चेइयं पुण्णभई चेइयं ॥ वणसंड-वण्णग-पदं ३. से णं पुण्णभद्दे चेइए एक्केणं महया वससंडेणं सव्वओ समंता संपरिक्खित्ते ।। ४. से णं वणसंडे किण्हे किण्होभासे नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे णिद्धे गिद्धोभासे तिव्वे तिव्वोभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए गिद्धे णिद्धच्छाए तिव्वे तिव्वच्छाए घणकडियकडच्छाए" रम्मे श्रेष्ठमित्यर्थः । स्वीकृतपाठे चिरातीत' मिति ७. सुगंधवरगंधिए (ख)। व्याख्यातमभिप्रेतमस्ति । ८. जणवयस्स (ग)। १४. पुराणे (नावृ पत्र ४, रायवृ पृ० ८, जं० पुवृ० ६. क्वचिदिदं न दृश्यते (वृ); जम्बूद्वीपप्रज्ञप्तेः पत्र ५)। पुण्यसागरवृत्तावपि एतत्पदं नैव दृश्यते । १५. वित्तिए (क, ख, ग, वृ, नावृ); कित्तिए १०. जागभागदायसहस्सपडिच्छए (वृपा)। (वृपा); रायपसेणइयवृत्तावपि 'कित्तिए' इति ११,१२. पुण्णभद्द (क)। पदं लिखितमस्ति । १३. घणकडियकडिच्छाए (क, ख); कडच्छए १. सपडाए पडागाइपडागमंडिए (वृपा)। (ग); जीवाजीवाभिगमवृत्तौ (पत्र १८७) २. वयद्दीए (क); वयड्डिए (ख, जं० पुवृ घणकडितडच्छाए' इति पाठः मूलपाठरूपेण _पत्र ५)। 'घणकडियकडच्छाए' इति च पाठान्तररूपेण ३. बहुष्वादशेषु 'उवचियचंदणकलसे' इत्यपि पाठो व्याख्यातोस्ति-इह शरीरस्य मध्यभागे कटिदृश्यते किन्तु 'वंदण' स्थाने 'चंदण' इति पाठो स्ततोन्यस्यापिमध्यभागः कटिरिव कटिरित्युजात: वृत्तौ वन्दनकलशा: माङ्गल्यघटाः इति च्यते, कटिस्तटमिव कटितट धना अन्यान्यव्याख्यातमस्ति, अनेन 'वंदणकलसे' इत्येव पाठः शाखानु प्रवेशतो निबिडा कटितटे-मध्यभागे सिद्धयति । छाया यस्य स घनकटितटच्छायः, मध्यभागे ४. पंचविहसरिस' (क); ज्ञाताधर्मकथायाः वृत्ती निबिडतरच्छाय इत्यर्थः, क्वचित्पाठ: 'घनकडि (पत्र ४) 'सरस' इति पदं व्याख्यातं नैव यकडच्छाए' इति, तत्रायमर्थः-कट: सजातोदृश्यते। स्येति कटितः कटान्तरेणोपरि आवत इत्यर्थः ५. तुरुक्क (नावृ पत्र ४, जं० पुवृ पत्र ५) कटितश्चासौ कटश्च कटितकटः घना-निबिडा ६. मघत (क, ख)। कटितकटस्येवाधोभूमौ छाया यस्य स धन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy