SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे वणस्सइकालो॥ २७२. पढमसमयमणूसे णं भंते ! पढमसमयमणूसेत्ति कालओ केवचिरं होति ? गोयमा ! एक्कं समयं ॥ २७३. अपढमसमयमणूसे णं भंते ! अपढमसमयमणूसेत्ति कालओ केवचिरं होति ? गोयमा ! जहण्णेणं खुड्डागं भवग्गहणं समयूणं, उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाई॥ २७४. देवे जहा णेरइए ॥ २७५. पढमसमयसिद्धे णं भंते ! पढमसमयसिद्धेत्ति कालओ केवचिरं होति ? गोयमा ! एक्कं समयं ॥ २७६. अपढमसमयसिद्धे णं भंते ! अपढमसमयसिद्धेत्ति कालओ केवचिरं होति ? गोयमा ! सादीए अपज्जवसिए । २७७. पढमसमयणेरइयस्स णं भंते ! अंतरं कालओ केवचिरं होति ? गोयमा ! जहण्णणं दस वाससहस्साइं अंतोमुत्तमब्भहियाई, उक्कोसेणं वणस्सतिकालो॥ २७८. अपढमसमयणेरइयस्स णं भंते ! अंतरं कालओ केवचिरं होति ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सतिकालो॥ २७६. पढमसमयतिरिक्खजोणियस्स णं भंते ! अंतरं कालओ केवचिरं होइ ? गोयमा ! जहण्णेणं दो खुड्डागभवग्गहणाई समयूणाई, उक्कोसेणं वणस्सतिकालो। २८०. अपढमसमयतिरिक्खजोणियस्स णं भंते ! अंतरं कालओ केवचिरं होति ? गोयमा ! जहण्णेणं खुड्डागभवग्गहणं समयाहियं, उक्कोसेणं सागरोवमसयपुहुत्तं सातिरेगं ॥ २८१. पढमसमयमणूसस्स णं भंते ! अंतरं कालओ केवचिरं होति ? गोयमा ! जहण्णेणं दो खुड्डागभवग्गहणाई समयूणाई, उक्कोसेणं वणस्सतिकालो॥ २८२. अपढमसमयमणूसस्स णं भंते ! अंतरं कालओ केवचिरं होति ? गोयमा ! जहण्णेणं खुड्डागं भवग्गहणं समयाहियं, उक्कोसेणं वणरसतिकालो ॥ २८३. देवस्स णं अंतरं जहा णेरइयस्स ॥ २८४. पढमसमयसिद्धस्स णं भंते ! अंतरं कालओ केवचिरं होति ? गोयमा ! णत्थि अंतरं॥ २८५. अपढमसमयसिद्धस्स .णं भंते ! अंतरं कालओ केवचिरं होति ? गोयमा ! सादीयस्स अपज्जवसियस्स णत्थि अंतरं ॥ २८६. 'एतेसि णं भंते ! पढमसमयणेरइयाणं पढमसमयतिरिक्खजोणियाणं पढमसमयमणसाणं पढमसमयदेवाणं पढमसमयसिद्धाण य कतरे कतरेहितो अप्पा वा बहया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा" पढमसमय सिद्धा, पढमसमयमणसा असंखेज्जगुणा, पढमसमयणेरइया असंखेज्जगुणा, पढमसमयदेवा असंखेज्जगुणा, पढमसमयतिरिक्खजोणिया असंखेज्जगुणा ॥ २८७. 'एतेसि णं भंते ! अपढमसमयणेरइयाणं जाव अपढमसमयसिद्धाण य कतरे १. थोवा (ता); अल्पबहुत्वान्यत्रापि चत्वारि, तत्र प्रथममिदं-सर्वस्तोकाः (मवृ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy