SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ नवमी दसविहपडिवत्ती कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा! सव्वत्थोवा" अपढमसमयमणूसा, अपढमसमयणेरइया असंखेज्जगुणा, अपढमसमयदेवा असंखेज्जगुणा, अपढमसमयसिद्धा अणंतगुणा, अपढमसमयतिरिक्खजोणिया अणंतगुणा ॥ २८८. 'एतेसि' णं भंते ! पढमसमयणेरइयाणं अपढमसमयणेरइयाण य कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा” पढमसमयणेरइया, अपढमसमयणेरइया असंखेज्जगुणा॥ २८६. 'एतेसि णं भंते ! पढमसमयतिरिक्खजोणियाणं अपढमसमयतिरिक्खजोणियाण य कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा" पढमसमयतिरिक्खजोणिया, अपढमसमयतिरिक्खजोणिया अणंतगुणा ॥ २६०. एतेसि णं भंते ! पढमसमयमणूसाणं अपढमसमयमणूसाण य कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा पढमसमयमणूसा, अपढमसमयमणूसा असंखेज्जगुणा ॥ २६१. 'एतेसि णं भंते ! पढमसमयदेवाणं अपढमसमयदेवाण य कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा पढमसमयदेवा, अपढमसमयदेवा असंखेज्जगुणा ॥ २६२. एतेसि णं भंते ! पढमसमयसिद्धाणं अपढमसमयसिद्धाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा पढमसमय सिद्धा, अपढमसमय सिद्धा अणंतगुणा ॥ २६३. एतेसि” णं भंते ! पढमसमयणेरइयाणं अप ढमसमयणेरइयाणं 'पढमसमयतिरिक्खजोणियाणं अपढमसमयतिरिक्खजोणियाणं पढमसमयमणूसाणं अपढमसमयमणूसाणं पढमसमयदेवाणं अपढमसमयदेवाणं पढमसमयसिद्धाणं" अपढमसमयसिद्धाण य कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा पढमसमय सिद्धा, पढमसमयमणूसा असंखेज्जगुणा, अपढमसमयमणूसा असंखेज्जगुणा, पढमसमयणेरइया असंखेज्जगुण, पढमसमयदेवा असंखेज्जगुणा, पढमसमयतिरिक्खजोणिया असंखेज्जगुणा, अपढमसमयणेरइया असंखेज्जगुणा, अपढमसमयदेवा असंखेज्जगुणा, अपढमसमयसिद्धा अणंतगुणा, अपढमसमयतिरिक्खजोणिया अणंतगुणा। सेत्तं दसविहा सव्वजीवा । सेत्तं सव्वजीवाभिगमे ।। ग्रंथ परिमाण कुल अक्षर १८२३७८ अनुष्टुपश्लोक ५७२७ अक्षर १४ १. थोवा (ता); द्वितीयमिदं-सर्वस्तोकाः (मव)। २. असंखेज्जगुणा (ता) अशुद्धं प्रतिभाति । ३. तृतीयं प्रत्येकभाविनैरयिकतिर्यङ्मनुष्यदेवानां पूर्ववत, सिद्धानामेवं सर्वस्तोका: (मव) । ४. वे पुडए सव्वत्थोवा (ता)। ५. थोवा (ता)। ६. जहा मणूसा तहा देवावि (क,ख,ग,ट,त्रि) । ७. समुदायगतं चतुर्थ मेवं सर्वस्तोकाः (मवृ) । ८. जाव (ता)। ६. सव्वजीवा पण्णत्ता (क, ख, ग, ट, त्रि) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy