SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ नवमी दसविहपडिवत्ती ५०३ १२६. 'अवेदगो जहा' हेट्ठा" ॥ १३०. अप्पाबहुयं-सव्वत्थोवा पुरिसवेदगा, इत्थिवेदगा संखेज्जगुणा, अवेदगा अणंतगुणा, नपुंसगवेदगा अणंतगुणा ॥ १३१. अहवा चउव्विहा सव्वजीवा पण्णत्ता, तं जहा- चक्खुदंसणी अचक्खुदंसणी ओहिदंसणी' केवलदसणी॥ १३२. चक्खुदंसणी णं भंते ! चक्खुदंसणीत्ति कालओ केवचिरं होति ? गोयमा ! जहण्णणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसहस्सं सातिरेगं । १३३. अचक्खुदंसणी दुविहे पण्णत्ते--अणादिए वा अपज्जवसिए, अणादिए वा सपज्जवसिए॥ १३४. ओहिदसणी जहण्णेणं एक्कं समयं, उक्कोसेणं दो छावट्ठीओ सागरोवमाणं साइरेगाओ। १३५. केवलदसणी साइए अपज्जवसिए । १३६. चक्खुदंसणिस्स अंतरं जहण्णणं अंतोमुहत्तं, उक्कोसेणं वणस्सतिकालो। १३७. अचक्खुदंसणिस्स दुविधस्स णत्थि अंतरं ।। १३८. ओहिदसणिस्स जहण्णेणं 'एक्कं समयं', उक्कोसेणं वणस्सतिकालो। १३६. केवलदंसणिस्स णत्थि अंतरं ॥ १४०. अप्पाबहुयं-सव्वत्थोवा ओहिदसणी, चक्खुदंसणी असंखेज्जगुणा, केवलदसणी अणंतगुणा, अचक्खुदंसणी अणंतगुणा ।। १४१. अहवा चउव्विहा सव्वजीवा पण्णत्ता, तं जहा-संजया असंजया संजयासंजया णोसंजया-णोअसंजया-णोसंजयासंजया ॥ १४२. 'संजए णं भंते ! संजएत्ति कालओ केवचिरं होति ? गोयमा ! जहण्णणं एक्कं समयं, उक्कोसेणं देसूणा पुव्वकोडी ॥ १४३. असंजया जहा अण्णाणी॥ १४४. संजतासंजते जहण्णेणं अत्तोमुहुत्तं, उक्कोसेणं देसूणा पुव्वकोडी ॥ १४५. णोसंजत-णोअसंजत-णोसंजतासंजते साइए अपज्जवसिए । १४६. 'संजयस्स संजयासंजयस्स दोण्हवि अंतरं जहण्णेणं अंतोमुहत्तं, उक्कोसेणं १. जी० ६।२६ । २. अवेदकस्स अंतरं जहा अकसाइस्स (ता)। ३. अवधिदसणी (ग, त्रि); ओधिदंसणि (ता)। ४. ओहिदसणस्स (क, ख, ग); ओहिदंसणिस्स (ट, त्रि)। ५. अंतोमुहत्तं (क,ख,ग,ट,त्रि); अवधिदर्शनिनो जघन्येनैक समयमन्तरं प्रतिपातसमयानन्त- रसमय एव कस्यापि पुनस्तल्लाभभावात् क्व- चिदन्तर्मुहुर्त्तमिति पाठः स च सुगमः तावता व्यवधानेन पुनस्तल्लाभभावात्, न चायं निर्मूलः पाठो मूलटीकाकारेणापि मतान्तरेण समर्थितत्वात (मव) तयान्तराभिधानात् अवधिदर्शनी जघन्येनैकं समयं भवत्यवधिप्रतिपत्तिर्महन्तिरमेव मरणमिथ्यात्वगमनाभ्याम् (हावृ)। ६. संजतस्स संचिट्ठणा (ता)। ७. जी०६।३२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy