SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ५०४ जीवाजीवाभिगमे अवढं पोग्गलपरियटं देसूणं । असंजयस्स आदि दुवे णत्थि अंतरं, साइयस्स सपज्जवसि - यस्स जहण्णेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी । चउत्थगस्स णत्थि अंतरं" ॥ १४७. 'अप्पाबहुयं - सव्वत्थोवा" संजया, संजया संजया असंखेज्जगुणा, णोसंजयणोअसंजय णोसंजया संजया अनंतगुणा, असंजया अनंतगुणा । सेत्तं चउव्विहा सव्वजीवा ॥ १४८. तत्थ जेते एवमाहंसु पंचविधा सव्वजीवा पण्णत्ता ते एवमाहंसु, तं जहा --- कोहकसाई माणकसाई मायाकसाई लोभकसाई अक्साई ॥ १४६. कोहकसाई माणकसाई मायाकसाई णं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणवि अंतमुतं ॥ १५०. 'लोभकसाइस्स जहण्णेणं एकं समयं उक्को सेणं अंतोमुहुत्तं ॥ १५१. 'अकसाई दुविहे जहा ' हेट्ठा " ॥ १५२. 'कोहकसाई माणकसाई मायाकसाई णं अंतरं जहणेणं एक्कं समयं उक्कोसेणं अंतं ॥ १५३. लोहकसाइस्स अंतरं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणवि अंतोमुहुत्तं " ॥ १५४. अकसाई तहेव जहा ' हेट्ठा ॥ १५५. अप्पाबहुयं -- ' सव्वत्थोवा अकसाई, माणकसाई अनंतगुणा, कोहकसाई विसेसाहिया, मायाकसाई विसेसाहिया, लोभकसाई विसेसाहिया " || १५६, अहवा पंचविहा सव्वजीवा पण्णत्ता, तं जहा - णेरइया तिरिक्खजोणिया मस्सा देवा सिद्धा || १५७. 'चिट्टतराणि जह" हेट्ठा भणियाणि " ॥ १५८. अप्पाबहुयं - सव्वत्थोवा मणुस्सा, णेरइया असंखेज्जगुणा, देवा असंखेज्जगुणा, सिद्धा अनंतगुणा, तिरिया अनंतगुणा । सेत्तं पंचविहा सव्वजीवा ।। १५६. तत्थ" णं जेते एवमाहंसु छव्विहा सव्वजीवा पण्णत्ता ते एवमाहंसु, तं जहा - १. संजयस्स अंतरं जह मु उ जावड्ढं पोग्गलपरिय देणं, असंजयंतरं जधेव अण्णाणिस्स, संजयास जधेव संजयस्स, णोसं णत्थि अंतरं (ar) 1 २. थोवा (ता) | ३. 'क, ख, ग, ट, त्रि' आदर्शेषु नैरयिकाद्यालापकः पूर्वमस्ति । क्रोध कषायीत्याद्यालापकस्तदनन्तरमस्ति । ४. कोधक ज एवं समयं उ मु । एवं माण माया लोभस्स अंतरं जहणणे एगं समयं उमु (ता) चिन्तनीयोसौ पाठभेदः । ५. जी० ६।२८ | ६. अकसायी जहा पुग्वभणिता दुविधेसु (ता) । Jain Education International ७. कोधंतरं ज एवं समयं उ मु । एवं माण माया लोभस्स अंतरं जधेव से दुविधेसु पुच्छा (ता ) चिन्तनीयोसौ पाठभेदः । ८. जी० ६।२८ । ६. अकसाइणो सव्वत्थोवा, माणकसाई तहा अणंतगुणा । को माया लोभे विसेसमहिया मुणेतव्वा ॥१॥ (क, ख, ग, ट, त्रि) । १०. जी० ६७, ८, १०,११; ६।१०; १२ । ११. सब्वेसि संचिट्टणा, सिद्धे सातिए अप सव्वेसि अंतरं, सिद्धस्स अंतरं णत्थि ( ता ) । १२. 'क, ख, ग, ट, त्रि' आदर्शेषु एष ज्ञानालापको नोपलभ्यते । ता' प्रतौ एष आलापक: संक्षि For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy