SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ५०२ जीवाजीवाभिगमे ११३. तत्थ णं जेते एवमाहंसु चउन्विहा सव्वजीवा पण्णत्ता ते एवमाहंसु, तं जहामणजोगी वइजोगी कायजोगी अजोगी। ११४. मणजोगी णं भंते ! मणजोगित्ति कालओ केवचिरं होइ ? गोयमा ! जहणणं एक्कं समयं, उक्कोसेणं अंतोमुहत्तं । एवं वइजोगीवि । ११५. कायजोगी णं भंते ! कायजोगित्ति कालओ केवचिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सतिकालो। ११६. अजोगी साइए अपज्जवसिए । ११७. मणजोगिस्स अंतरं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सइकालो। एवं वइजोगिस्स वि ॥ ११८. कायजोगिस्स जहण्णेणं एक्कं समयं, उक्कोसेणं अंतोमुहत्तं ।। ११६. अयोगिस्स णत्थि अंतरं ।। १२०. अप्पाबहुयं-सव्वत्थोवा मणजोगी, वइजोगी असंखेज्जगुणा,' अजोगी अणंतगुणा, कायजोगी अणंतगुणा ।। १२१. अहवा चउव्विहा सव्वजीवा पण्णत्ता, तं जहा-इत्थिवेयगा' पुरिसवेयगा नपुंसगवेयगा अवेयगा ॥ १२२. इत्थिवेयए णं भंते ! इत्थिवेयएत्ति कालओ केवचिरं होति ? गोयमा ! 'एगेण आएसेणं जहा कायद्वितीए" ॥ १२३. पुरिसवेदस्स जहण्णेणं अंतोमुहत्तं, उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं ॥ १२४. नपुंसगवेदस्स जहण्णणं एक्कं समयं, उक्कोसेणं वणस्सतिकालो॥ १२५. 'अवेयए दुविहे पण्णत्ते-साइए वा अपज्जवसिते, साइए वा सपज्जवसिए, [तत्य णं जेसे सादीए सपज्जवसिते? ] से जहण्णेणं एक्कं समयं, उक्कोसेणं अंतोमुहत्तं ॥ १२६. 'इत्थिवेदस्स अंतरं" जहण्णेणं अंतोमुत्तं, उक्कोसेणं वणस्सतिकालो । १२७. पुरिसवेदस्स अंतरं जहण्णेणं एगं समयं, उक्कोसेणं वणस्सइकालो॥ १२८. 'नपुंसगवेदस्स अंतरं" जहण्णणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं ॥ अप्पाबहु सव्वत्थोवा तसा, नोतसानोथावरा ३. जी० २।४८; पण्ण० १८७१ । अणंतगुणा, थावरा अणंतगुणा । ४. पलियसयं दसुत्तरं अट्रारस चोद्दस पलियपुहत्तं १. संखेज्जगुणा (क,ख,ग,ट,ता,त्रि); सर्वेष्वप्या- समयो जहण्णो (क, ख, ग, ट, त्रि)। दर्शषु 'संखेज्जगुणा' इति पाठो लभ्यते, किन्तु ५. अणंतं कालं वणस्सतिकालो (क, ख, ग, ट, नैष समीचीनोस्ति, वृत्तिकृता 'असंख्येयगुणा' त्रि)। इति व्याख्यातम्-तेभ्यो वाग्योगिनोऽसंख्येय- ६. कोष्ठकान्तरगतः पाठः अत्र त्रुटितो दृश्यते । गुणाः, द्वित्रिचतुरसज्ञिपञ्चेन्द्रियाणां वाग्योगि- द्रष्टव्यं ६।२४ सूत्रम् । त्वात् । प्रज्ञापनाया (३।६६) मपि असंखेज्ज- ७. अवेदए जहा अकसायी (ता)। गुणा' इति पाठो लभ्यते । ८. इस्थिवेदंतरं (ता)। २. 'वेदा (ता) सर्वत्र । ६. नपुंसगंतरं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy