SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ सत्तमी अट्ठविहपडिवत्ती १. तत्थ जेते एवमाहंसु 'अट्टविहा संसारसमावण्णगा जीवा' ते एवमाहंसु-पढमसमयनेरइया अपढमसमयने रइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणुस्सा अपढमसमयमणुस्सा पढमसमयदेवा अपढमसमयदेवा ॥ २. पढमसमयनेरइयस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता? गोयमा ! 'एगं समयं ठिती पण्णत्ता"। ३. अपढमसमयनेरइयस्स जहण्णेणं दसवाससहस्साई समयूणाई, उक्कोसेणं तेत्तीसं सागरोवमाइं समयूणाई॥ ४. 'एवं सव्वेसिं पढमसमयगाणं एग समयं ॥ ५. अपढमसमयतिरिक्खजोणियाणं जहण्णणं खुड्डागं भवग्गहणं समयूणं, उक्कोसेणं तिण्णि पलिओवमाइं समयूणाई ।। ६. 'मणुस्साणं जहण्णेणं खुड्डागं भवग्गहणं समयूणं, उक्कोसेणं तिण्णि पलिओवमाइं समयूणाई"। ७. देवाणं जहा णेरइयाण ॥ ८. णेरइय-देवाणं जच्चेव ठिती सच्चेव संचिटणावि" ।। ६. पढमसमयतिरिक्खजोणिए णं भंते ! पढमसमयतिरिक्खजोणिएत्ति कालओ केवचिरं होती ? गोयमा ! 'एक्कं समयं ।। १०. अपढमसमयतिरिक्खजोणियाणं जहण्णेणं खुड्डागं भवग्गहणं समयूणं, उक्कोसेणं वणस्सतिकालो॥ ११. पढमसमयमणुस्साणं एक्कं समयं ।। १. पढमसमयनेरइयस्स जह एक्कं समयं उक्का ४. णेरइयाणं ठिती (क,ख,ग,ट,त्रि)। एक्कं समय (क,ख,ग,ट,त्रि)। ५. संचिट्ठणा दुविहाणवि (क,ख,ग,ट,त्रि)। २. पढमसमयतिरिक्खजोणियस्स जह एक्कं समयं ६. जह एक्कं समयं उक्को एक्कं समयं (क,ख,ग, उक्को एक्कं समय (क,ख,ग,ट,त्रि)। ट,त्रि)। ३. एवं मणुस्साणवि जहा तिरिक्खजोणियाणं ७. जह उ एक्कं (क,ख,ग,ट,त्रि) । (क,ख,ग,ट,त्रि)। ४६० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy