SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ छट्ठी सत्तविहपडिवत्ती ४८६ संखेज्जगुणाओ, तिरिक्खजोणिया अणंतगुणा। सेत्तं सत्तविहा संसारसमावण्णगा जीवा ॥ काणामपि जलचरतिर्यग्योनिकीभ्यः संख्येयगुणतया महादण्डके पठितत्वात् (वृत्तिपत्र ४२८) महादण्डके जलचरस्त्रीभ्यः व्यन्तराणां देवानां संख्येय गुणत्वमस्ति (प्रज्ञापनावृत्तिपत्र १६५) । एतदपेक्षया वृत्तिकृतो मतं समीचीनं, किन्तु समग्रदेवापेक्षया नैतत समीचीनं भवति, प्रज्ञापनायास्तस्मिन्नेव पदे (३३३६) 'देवा असंखे ज्जगुणा' इति पाठोस्ति । वत्तिकृता इत्थमेव व्याख्यातमस्ति–ताभ्योपि देवा असंख्येयगुणाः, असंख्येयगुणप्रतरासंख्येयभागवर्त्यसंख्येयश्रेणिगतप्रदेशराशिमानत्वात् (प्रज्ञापनावृत्तिपत्र १२०) अनेन इदं स्पष्टं भवति यत्र समग्रदेवापेक्षः पाठस्तत्र 'असंखेज्जगुणा' इति पाठ एव युक्तः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy