________________
छट्ठी सत्तविहपडिवत्ती
१. तत्थ णं जेते एवमाहंसु 'सत्तविहा संसारसमावण्णगा जीवा' ते एवमाहंसु, तं जहा–नेरइया तिरिवखा तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ।
२. णेरइयस्स' ठितो जहण्णेणं दसवाससहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाइं। ३. तिरिक्खजोणियस्स जहण्णणं अंतोमहत्तं, उक्कोसेणं तिण्णि पलिओवमाई॥ ४. एवं तिरिक्खजोणिणीएवि, मणुस्साणवि, मणुस्सीणवि ॥ ५. देवाणं ठिती तहा णेरइयाणं ॥ ६. देवीणं जहण्णेणं दसवाससहस्साइं, उक्कोसेणं पणपण्णपलिओवमाणि ॥ ७. नेरइय-देव-देवीणं जच्चेव ठिती सच्चेव संचिट्ठणा ।।
८. तिरिक्खजोणिएणं भंते ! तिरिक्खजोणिएत्ति कालओ केवचिरं होइ ? गोयमा ! जहणणं अंतोमुहत्तं, उक्कोसेणं वणस्सतिकालो॥
६. तिरिक्खजोणिणीणं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाइं । एवं मणुस्सस्स मणुस्सीएवि ॥
१०. णेरइयस्स अंतरं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सतिकालो। एवं सव्वाणं तिरिक्खजोणियवज्जाणं॥
११. तिरिक्खजोणियाणं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसतपुहत्तं सातिरेगं ।।
१२. अप्पाबहुयं---सव्वत्थोवाओ मणुस्सीओ, मणुस्सा असंखेज्जगुणा, नेरइया असंखेज्जगुणा, तिरिक्खजोणिणीओ असंखेज्जगुणाओ, देवा असंखेज्जगुणा', देवीओ १. २-११ सूत्राणां स्थाने ताडपत्रीयादर्श संक्षिप्ता __कृता उभयत्रापि 'देवाः संख्येयगुणाः' इति वाचनास्ति--सत्तण्हवि ठिती, सत्तण्हवि व्याख्यातम् । सम्भाव्यते वृत्तिकृता आदर्शेषु संचिट्ठणा ओहियाणं अपज्ज पज्जत्ताणं, देवा संखेज्जगुणा' इति पाठो लब्धः, इदानीतिरिक्खजोणियस्स अंतरं जहं अंतोमु उक्को मपि केषुचिदादर्शषु एष पाठो लभ्यते, तं सागरोवमसतपुहत्तं सातिरेगं सेसाणं छण्हवि । पाठमनुसृत्य वृत्तिकृता 'देवाः संख्येयगुणा' इति २. आदर्शष नवमप्रतिपत्तावपि (६।२२०) 'देवा पाठस्य महादण्डकानुसारेण समर्थनं कृतम्असंखेज्जगुणा' इति पाठो लभ्यते, किन्तु वत्ति- ताभ्यो देवाः संख्येयगुणाः, वानमन्तरज्योतिष
४८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org