SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ सत्तमी अट्टविहपडिवत्ती ४६१ १२. अपढमसमयमणुस्साणं जहण्णेणं खुड्डागं भवग्गहणं समयूणं, उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाई' । १३. अंतरं-पढमसमयणेरइयस्स जहण्णेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं वणस्सतिकालो ।। १४. अपढमसमयणेरइयस्स जहण्णेणं अंतोमुहुत्तं', उक्कोसेणं वणस्सतिकालो।। १५. पढमसमयतिरिक्खजोणियस्स जहण्णेणं दो खुड्डागाइं भवग्गहणाइं समयूणाई, उक्कोसेणं वणस्सतिकालो॥ १६. अपढमसमयतिरिक्खजोणियस्स जहणणं खुड्डागं भवग्गहणं समयाहियं, उक्कोसेणं सागरोवमसतपुहत्तं सातिरेगं ।। १७. पढमसमयमणुस्सस्स जहण्णेणं दो खुड्डाई भवग्गहणाइं समयूणाई, उक्कोसेणं वणस्सतिकालो॥ १८. अपढमसमयमणुस्सस्स जहण्णेणं खुड्डागं भवग्गहणं समयाहियं, उक्कोसेणं वणस्सतिकालो॥ १६. 'देवा जहा नेरइया"॥ २०. अप्पाबहुगं-एतेसि णं भंते ! पढमसमयणे रइयाणं जाव पढमसमयदेवाण य कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा पढमसमयमणुस्सा, पढमसमयणेरइया असंखेज्जगुणा, पढमसमयदेवा असंखेज्जगुणा, पढमसमयतिरिक्खजोणिया असंखेज्जगुणा ॥ . २१. अपढमसमयणेरइयाणं जाव अपढमसमयदेवाणं एवं चेव अप्पाबहुं, णवरिअपढमसमयतिरिक्खजोणिया अणंतगुणा ॥ २२. एतेसिं पढमसमयणेरइयाणं अपढमसमयणेरइयाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? सव्वत्थोवा पढमसमयणेरइया, अपढमसमयनेरइया असंखेज्जगुणा । ‘एवं सव्वे, णवरं--अपढमसमयतिरिक्खजोणिया अणंतगुणा" ॥ २३. 'पढमसमयणेरइयाणं जाव अपढमसमयदेवाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? सव्वत्थोवा पढमसमयमणुस्सा, अपढमसमयमणुस्सा असंखेज्जगुणा, पढमसमयणे रइया असंखेज्जगुणा, पढमसमयदेवा असंखेज्जगुणा, पढमसमयतिरिक्खजोणिया असंखेज्जगुणा, अपढमसमयणेरइया असंखेज्जगुणा, अपढमसमयदेवा असंखेज्जगुणा, अपढमसमयतिरिक्खजोणिया अणंतगुणा । सेत्तं अट्ठविहा संसारसमावण्णगा जीवा॥ १. अतः परं ताडपत्रीयादर्श वृत्तौ च 'देवा जहा रइया' इति पाठो लभ्यते, किन्तु 'णेरइयदेवाणं जच्चेव ठिती सच्चेव संचिटणावि' इति सत्रेण तार्थत्वात नापेक्षितोसोविया २. अप्रथमसमयनै रयिकसूत्रे पृथग् नोक्तः (मवृ)। ३. देवाणं जहा जेरइयाणं जह दसवाससहस्साई अंतोमुहत्तमब्भहियाई उक्को वणस्सइकालो, अपढमसमय जह अंतो उक्को वणस्सइकालो (क,ख,ग,ट,त्रि)। ४. एवं सब्वे (क,ख,ग,ट,त्रि); पुच्छा सव्वत्थो पढमसमयति अपतिरि अणं (ता) । ५. अढण्हवि पुच्छा (ता)। अनि ६. जीवा पणता (क,ख,ग,ट,त्रि)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy