________________
४८२
जीवाजीवाभिगमे ३०. बादरस्स' णं भंते ! केवतियं कालं अंतर होति ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुढविकालो। बादरपुढविकाइयस्स वणस्सतिकालो जाव बादरवाउकाइयस्स, वादरवणस्सतिकाइयस्स पुढविकालो, पत्तेयबादरवणस्सइकाइयस्स वणस्सतिकालो, णिओदो बादरणिओदो य जहा बादरो ओहिओ, बादरतसकाइयस्स वणस्सतिकालो। अपज्जत्ताणं पज्जत्ताणं च एसेव विही॥
३१. अप्पाबहुयाणि'-सव्वत्थोवा वायरतसकाइया, बायरतेउकाइया असंखेज्जगुणा, पत्तेयसरीरबादरवणस्सतिकाइया असंखेज्जगुणा, बायरणिओया असंखेज्जगुणा, वायरपुढविकाइया असंखेज्जगुणा आउ-वाउकाइया असंखेज्जगुणा, बायरवणस्सतिकाइया अणंतगुणा, बायरा विसेसाहिया । एवं अपज्जत्तगाणवि । पज्जत्तगाणं सव्वत्थोवा बायरतेउक्काइया, बायरतसकाइया असंखेज्जगुणा, पत्तेगसरीरबायरा असंखेज्जगुणा, सेसा तहेव जाव वादरा विसेसाहिया ॥
३२. एतेसि णं भंते ! बायराणं पज्जत्तापज्जत्ताणं कयरे कय रेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? सव्वत्थोवा वायरा पज्जत्ता, बायरा अपज्जत्तगा असंखेज्जगुणा, एवं सव्वे जाव बायरतसकाइया ॥
३३. एएसि णं भंते ! बायराणं बायरपुढविकाइयाणं जाव वायरतसकाइयाण य पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? सव्वत्थोवा बायरतेउक्काइया पज्जत्तगा, बादरतसकाइया पज्जत्तगा असंखेज्जगुणा, बायरतसकाइया अपज्जत्तगा असंखेज्जगुणा, पत्तेयसरीरबायरवणस्सतिकाइया पज्जत्तगा असंखेज्जगुणा, बायरणिओया पज्जत्तगा असंखेज्जगुणा, पुढवि-आउ-वाउकाइया पज्जत्तगा असंखेज्जगुणा, बायरतेउकाइया अपज्जत्तगा असंखेज्जगुणा, पत्तेयसरीरवायरवणस्सतिकाइया अपज्जत्तगा असंखेज्जगुणा, बायरा णिओगा अपज्जत्तगा असंखेज्जगुणा, वायरपुढवि-आउ-वाउकाइया अपज्जत्तगा असंखेज्जगुणा, बायरवणस्सइकाइया पज्जत्तगा अणतगुणा, बायरपज्जत्तगा विसेसाहिया, बायरवणस्सतिकाइया अपज्जत्तगा असंखेज्जगुणा, बायरा अपज्जत्तगा विसेसाहिया, बायरा विसेसाहिया ॥
३४. एएसि णं भंते ! सुहुमाणं सुहुमपुढविकाइयाणं जाव सुहुमनिगोदाणं बायराणं बायरपुढविकाइयाणं जाव वायरतसकाइयाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा वायरतसकाइया, बायरतेउकाइया असंखेज्जगुणा, पत्तेयसरीरबायरवणस्सइकाइया असंखेज्जगुणा, तहेव जाव बायरवाउकाइया असंखेज्जगुणा, सुहुमतेउक्काइया असंखेज्जगुणा, सुहुमपुढविकाइया विसेसाहिया, सुहुम१. अस्य सूत्रस्य स्थाने क, ख, ग, ट, त्रि' आद- ओहे य बाय रतरु, ओघनिओए बायरणिओए य ।
शेष वाचनाभेदो विद्यते---अंतरं बायरस्स कालमसखेज्ज अंतरं, सेसाण वणस्सतिकालो ॥१॥ बायरवणस्सतिस्स णिओयस्स बायरणिओयस्स २. ३१-३६ सूत्राणां स्थाने 'ता' प्रती संक्षिप्ता एतेसिं चउण्हवि पुढविकालो जाव असंखेज्जा वाचनास्ति-अप्पाबहताणि पंच मीसगाणि लोया, सेसाणं वणस्सतिकालो। एवं पज्जत्त- विभाणितब्वाणि पंच जहा बहवत्तव्वताए । गाणं अपज्जत्तगाणवि अंतरं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org