________________
पंचमी छव्हिडिवत्ती
आउकाइया सुहुमवाउकाइया विसेसाहिया, सुहमनिओया असंखेज्जगुणा, वायरवणस्सतिकाइया अनंतगुणा, बायरा विसेसाहिया, सुहुमवणस्सइकाइया असंखेज्जगुणा, सुहुमा विसेसाहिया । एवं अपज्जत्तगावि पज्जत्तगावि, णवरि - सव्वत्थोवा बायर उक्काइया पज्जत्ता, बायरतसकाइया पज्जत्ता असंखेज्जगुणा, पत्तेयसरी रबायरवणस्सइकाइया असंखेज्जगुणा, सेसं तहेव जाव सुहुमा पज्जत्ता विसेसाहिया ||
३५. एएसि णं भंते ! सुहुमाणं बादराण य पज्जत्ताणं अपज्जत्ताण य कयरे कयरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा ? ( गोयमा ! ? ) सव्वत्थोवा बायरा पज्जत्ता, बायरा अपज्जत्ता असंखेज्जगुणा, सव्वत्थोवा सुहुमा अपज्जत्ता, सुहुमपज्जत्ता संखेज्जगुणा, एवं सुमपुढविबायरपुढवि जाव सुहुमनिओया वायरनिओया, नवरं -- पत्तेयसरी रवायर - वणस्सतिकाइया सव्वत्थोवा पज्जत्ता, अपज्जत्ता असंखेज्जगुणा । एवं बादरतसकाइयावि ॥
३६. सव्वेसि पज्जत्तअपज्जत्तगाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? सव्वत्थोवा वायर उक्काइया पज्जत्ता, बायरतसकाइया पज्जत्तगा असंखेज्जगुणा, ते चैव अपज्जत्तगा असंखेज्जगुणा, पत्तेयसरीरबायरवणस्सइकाइया अपज्जतगा असंखेज्जगुणा, बायरणिओया पज्जत्ता असंखेज्जगुणा, बायरपुढविकाइया असंखेज्जगुणा, आउ-वाउकाइया पज्जत्ता असंखेज्जगुणा, बाय रतेउकाइया अपज्जत्तगा असंखेज्जगुणा, पत्तेयसरीरबाय रवणस्सइकाइया असंखेज्जगुणा, वायरणिओया पज्जत्ता असंखेज्जगुणा,
पुढ आउ वाउकाइया अपज्जत्तगा असंखेज्जगुणा सुहुमते उकाइया अपज्जत्तगा असंखेज्जगुणा, सुहुमपुढवि आउ वाउकाइया अपज्जत्ता विसेसाहिया, सुहुमतेउकाइया पज्जत्तगा संखेज्जगुणा, सुहुमपुढवि - आउ वाउकाइया पज्जत्तगा विसेसाहिया, सुहुमणिगोया अपज्जत्तगा असंखेज्जगुणा, सुहुमणिगोया पज्जत्तगा संखेज्जगुणा, बायरवणस्सतिकाइया पज्जत्तगा अनंतगुणा, बायरा पज्जत्तगा विसेसाहिया, बायरवणस्सइकाइया अपज्जत्ता असंखेज्जगुणा, बायरा अपज्जत्ता विसेसाहिया, वायरा विसेसाहिया, सुहुमवणस्सतिकाइया अपज्जत्तगा असंखेज्जगुणा, सुहुमा अपज्जत्ता विसेसाहिया, सुहुमवणस्सइकाइया पज्जत्ता संखेज्जगुणा, सुहुमा पज्जत्तगा विसेसाहिया, सुहुमा विसेसाहिया ||
३७. कतिविधा' णं भंते ! णिओदा' पण्णत्ता ? गोयमा ! दुविहा' पण्णत्ता, तं जहाणिओदा य णिओदजीवा य ॥
१. 'क, ख, ग, ट, त्रि' आदर्शेषु वृत्तौ च निगोदा निगोदजीवाश्च यथा सन्निधिलिखिता व्याख्याताश्चसन्ति । ताडपत्रीयादर्श निगोदानां पूर्णं प्रकरणं एकत्र विद्यते, तदनंतरं च निगोदजीवानां ततश्च निगोदानां निगोदजीवानामल्पबहुत्वम् । अस्माभिः ताडपत्रीयादर्शक्रमोतिप्राचीनत्वेन च व्यवस्थितत्वेन स्वीकृतः । अस्मिन् क्रमे समापतितानां सूत्राणां व्यवस्था निम्नाङ्कर्बोद्धव्या
अर्वाचीनादर्शवृत्तिः
अर्वाचीनादर्शवृत्तिः
१-४
२०-२२
ता
१-४
५- १३
२. गिओता (ता) ।
Jain Education International
४८३
८-१६
ता
१४-१६
१७-१
ता
अर्वाचीनादर्शवृत्तिः
२०-२२
१७-१
५-७
२३-२४
२३-२४
३. दुविहा णिओदा (क, ख, ग, ट, त्रि) ।
For Private & Personal Use Only
www.jainelibrary.org