SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ पंचमी छविहपडिवत्ती ४८१ २८. बायरस्स'णं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तेत्तीसं सागरोवमाई। बादरपुढविकाइयस्स बावीसं वाससहस्साइं, बादरआउकाइयस्स सत्त वाससहस्साइं, बादरतेउक्काइयस्स तिण्णि राइंदियाई. बादरवाउका इयस्स तिण्णि वाससहस्साई, बादरवणस्सतिकाइयस्स दसवाससहस्साई, पत्तेयबादरवणस्सतिकाइयस्स दस वाससहस्साइं, णिओदस्स बादरणिओदस्स य अंतोमुहत्तं जहण्णुक्कस्स, बादरतसकाइयस्स तेत्तीसं सागरोवमाइं, अपज्जत्ताणं सव्वेसिं अंतोमुहत्तं, पज्जत्ताणं उक्कोसा अंतोमुहुत्तूणा । णिओदस्स बादरणिओदस्स य पज्जत्ताणं अंतोमुहुत्तं जहण्णेणवि उक्कोसेणवि ॥ २६. बायरे णं भंते ! बायरेत्ति कालओ केवचिरं होति ? गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेणं असंखेज्जं कालं-असंखेज्जाओ उस्सप्पिणी-ओस प्पिणीओ कालओ, खेत्तओ अंगुलस्स असंखेज्जतिभागो' । बादरपुढविसंचिट्ठणा जहण्णेणं अंतोमुहु त्तं, उक्कोसेणं सत्तरि सागरोवमकोडाकोडीओ जाव बादरवाऊ। बादरवणस्सतिकाइयस्स जहा ओहिओ। बादरपत्तेयवणस्सतिकाइयस्स जहा बादरपुढवी। णिोते जहण्णणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं-अणंताओ उस्सप्पिणी-ओसप्पिणीओ कालओ, खेत्तओ अड्ढाइज्जा पोग्गलपरियट्टा । बादरणिओते जहा वादरपुढवी। बादरतसकाइयस्स दो सागरोवमसहस्साई संखेज्जवासमब्भहियाई। अपज्जत्ताणं सव्वेसिं अंतोमुहत्तं । बादरपज्जत्ताणं संचिटणा जहण्णणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसयपुहत्तं सा तिरेगं । बादरपुढविकाइयस्स संखेज्जाइं वाससहस्साई, एवं आऊ, तेउकाइयस्स संखेज्जाइं राइंदियाई, वाउकाइयस्स संखेज्जाई वाससहस्साइं, एवं बादरवणस्सतिपज्जत्तए, पत्तेगवादरवणस्सतिकाइयस्सवि, बादरणिओदपज्जत्तए जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं, णिओदपज्जत्तए वि अंतोमुहत्तं, बादरतसकाइयपज्जत्तए सागरोवमसतपुहत्तं सातिरेगं ।। १. वृत्तिकृता अस्मिन्नालापके त्रिंशत् सूत्राणि वाचना दृश्यते-बायरपुढविकाइयआउतेउव्याख्यातानि। वाउपत्तेयसरीरबादरवणस्सइकाइयस्स बायर२. अतः परं 'क, ख, ग, ट, त्रि' आदर्शेषु एवं निओयस्स एतेसि जहण्णेणं अंतोमु उक्कोसेणं वाचना भेदो विद्यते-ठिई पण्णत्ता, एवं बाय- सत्तरि सागरोबमकोडाकोडीओ। रतसकाइयस्सवि, बायरपुढवीकाइयरस बावीस संखातीयाओ समाओ, अंगुलभागे तहा असंखेज्जा। वाससहस्साइं, बायरआउस्स सत्तवाससहस्सं, ओहे य बायरतरु-अणुबंधो सेसओ वोच्छं ॥१॥ बायरतेउस्स तिण्णि राइंदिया, बायरवाउस्स उस्सप्पिणि-ओसप्पिणी, अडढाइय पोग्गलाण तिण्णि वाससहस्साई, बायरवण दस वाससह __ परियट्टा। स्साइं, एवं पत्तेयसरीरबादरस्सवि, णिओयस्स बेउदधिसहस्सा, खलु साधिया होंति तसकाए ॥२॥ जहण्णेणवि उक्कोसेणवि अंतोमु, एवं बायर- अंतोमुत्तकालो होइ अपज्जत्तगाण सव्वेसि । णिओयस्सवि। अपज्जत्तगाणं सव्वेसि अंतो- पज्जत्तबाय रस्स य, बायरतसकाइयस्सावि ॥३॥ महत्तं, पज्जत्तगाणं उक्कोसिया ठिई अंतोमुह- एतेसिं ठिई सागरोवमसतपुहत्तं साइरेगं तूणा कायव्वा सव्वेसिं। तेउस्स संख राइंदिया, दुविहणिओए मुहुत्तमद्धं तु । ३. अतः परं क, ख, ग, ट, त्रि' आदर्शषु भिन्ना सेसाणं संखेज्जा, वाससहस्सा य सन्वेसि ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy